SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ [ अवरोप्परु ] । परस्पर । नमस्कारपरस्परे द्वितीयस्य - ओ । जोअंताहं । द्योति । णिग् । शतृ → न्त । स्वराणां० । द्यय्यर्यां जः । आमो हं ।। गंजिउँ । गर्ज गजु० । क्तः । व्यञ्जनाद० - अ । स्वराणां स्व० - इ ॥ ४.४०९ ॥ कादिस्थैदोतोरुच्चारलाघवम् ॥ ४.४१० ॥ पदान्ते उं-हुं-हिं-हंकाराणाम् ॥ ४.४११ ॥ म्हो म्भो वा ॥ ४.४१२ ॥ विदग्धस्य गोणादित्वात् छइल्ल ।। वंचयरे । वञ्चकराः ॥ [उज्जुअ] । ऋजु । उदृत्वादौ । तैलादौ । अडड० - अः । जस् । लुक् ॥ बलीवर्दस्य गोणादित्वात् बइल्ल ॥ ४.४१२ ॥ अन्यादृशोऽन्नाइसा-ऽवराइसौ ॥ ४.४१३ ॥ प्रायसः प्राउ-प्राइव-प्राइम्व-पग्गिम्वाः ॥ ४.४१४ ॥ दीहर । दीर्घ । रो दीर्घात् - र ॥ जि । एव । पश्चादेवमेवैवेदानी० ॥ [भंतडी] । भ्रान्ति । स्वराणां स्वराः० । अडड० । स्त्रियां तदन्ताड्डीः ॥ [मणिअडा] । मणि । अडड० ॥ [अखइ निरामइ परमपइ अज्ज वि लउ न लहंति ]। अक्षये निरामये परमपदे अद्याऽपि लयं न लभन्ते ॥ [गोरिअहे ] । गौरी । स्वराणां स्व० - ओत्वम् इत्वं च । अडड० - अः । ङस् । ङस् ङस्योर्हे ॥ [ उव्वत्ता] । उद्वृत्ता ॥ १. गंजुः पराभवत्यर्थः - ताटि. । २. वंचिण् । वञ्चयन्तेऽच् - वञ्चाः । ततः स्वार्थे तरप् - ताटि. । ३. उत्तौ अन्यथाभूतावित्यर्थः - ताटि. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy