SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १८२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः भूतोऽपि क्वचित् ॥ ४.३९९ ॥ [ व्रासु]। व्यास ।। [ महारिसि]। महाऋषि । ऋणर्वृषभर्वृषौ वा – रि ॥ [ एउ]। एतद् । सि । स्यमोरस्योत् । कगचजेति तलुक् ॥ [ सुइसत्थु ] | श्रुतिशास्त्र । वाधो रो लुक् । स्वराणां ० [ मायहं ] । मातृ । आअरा मातुः । आम् । स्यादौ दी० । आमो हं ॥ [ दिवें ] | दिवा । किलाथवादिवासहनहे: किराहवइदिवे० ॥ [ गंगाहाणु ] | गङ्गास्नान । सूक्ष्मश्नष्णस्त्र० ॥ [ वासेण वि ] । व्यासेनाऽपि ॥ [ भारहखंभि ] । भारतस्तम्भे । एकदेशविकृतस्याऽनन्यत्वाद् (न्यायसं० वितस्तिवसति भरतकातरेति हः । स्तम्भे स्तो वा - खः ॥ [ बद्ध ] | बद्धा ॥ ४.३९९ ।। ह्रस्वः । स्तस्य थोऽसमस्तस्तम्बे ॥ आपद् - विपत् सम्पदां द इः ॥ ४.४०० ॥ आवइ । अव रक्षणादौ आङ्पूर्वः ॥ संपये । सम्पद् । स्त्रियामाद० । सि | स्यादौ दी० ॥ ४.४०० ॥ कथं-यथा- तथां थादेरेमेमेहेधा डितः ॥ ४.४०१ ॥ [पाद:-४ - १.७) [ केम ] । कथम् ॥ समप्पउ। आप्लृट् संपूर्व: । कर्मकर्तरि पञ्चमी ताम् । दुसुमु विध्यादिष्वेकस्मिंस्त्रयाणाम् दुः । कगचज० । क्य । गमादीनां द्वित्वं क्यलुक् च ॥ [छुडु ] । यदि । शीघ्रादि छुडु ॥ [ नववहुदंसणलालसउ ]। नववधूदर्शनलालस । स्वराणां स्व० १. दिवि - मु. । २. शरदादेरत् दकारस्य अकार: - ताटि । ह्रस्वः । वक्रादावन्तः ॥
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy