SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-३९६-३९८] प्राकृतप्रबोधः १८१ पावीसु' । आप्लृट् प्रपूर्वः । स्यामि । बाहुलकात् तक्ष्यादीनां छोल्लादय इत्यनेन स्यामेरपि स्थाने सु । व्यञ्जनाद० । स्वराणां स्व० ईः ॥ - [ कोडे ] । कौतुक । शीघ्रादीनां० - कोड्डुः । अम् । लुक् ॥ [करीसु]। करिष्यामि ॥ [ पाणिउ ] । पानीयम् ॥ [ नवइ ] । नव । अडड० - अ । ङि । डिनेच्च ॥ [ सरावि ] । शरावे ॥ [ जिवँ ] । यथा ॥ [ सव्वंगें ] | सर्वाङ्गेण ॥ [पइसी ] । प्रविक्ष्यामि ॥ [ उअ ] । पश्य ॥ [ कणिआरु ] । कर्णिकार । सर्वत्र लवरामिति रलुकि कर्णिकार इत्यनेन द्वित्वनिषेधः ॥ पफुल्लिअ । फुल्ल विकसने प्रपूर्वः । क्तः । व्यञ्जनाद० । स्वराणां० - इ । अडड० - अः ॥ [ कंचणकंतिपयासु ] । काञ्चनकान्तिप्रकाश ॥ [ गोरीवयणविनिज्जिअउ ] । गोरीवदनविनिर्जित ॥ [नं ]। इवार्थे नंनउनाइनावइ० ॥ [ सेवइ ] | सेवते ॥ [ वणवासु ] । वनवास ।। ४.३९६ । मोऽनुनासिको वो वा ॥ ४.३९७ ॥ [ सभलउं]। सफलक। अनादौ स्वरादसंयुक्तानां ० - भ । सि । कान्तस्यात उं० ॥ ४.३९७ ।। वाऽधो रो लुक् ॥ ४.३९८ ॥ १. प्रपूर्वस्य आप्लृट् । स्यामि । वत्र्त्स्यति स्यस्य सः । स्वराणां स्वराः - उ: । विंशत्यादेर्लुक् - ताटि. । २. कोड्ड - ता. कुड्ड मु. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy