SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः [पादः-४ रुचेरुग्गहा-ऽवह-विडविड्डाः ॥ ४.९४ ॥ समारचेरुवहत्थ-सारव-समार-केलायाः ॥ ४.९५ ॥ सिचेः सिंच-सिंपौ ॥ ४.९६ ॥ सेअइ । युवर्णस्य गुणः ॥ ४.९६ ॥ प्रच्छः पुच्छः ॥ ४.९७ ॥ गर्जेर्बुक्कः ॥ ४.९८ ॥ वृषे ढिक्कः ॥ ४.९९ ॥ राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ ४.१०० ॥ मस्जेराउड्ड-णिउड्ड-बुड-खुप्पाः ॥ ४.१०१ ॥ पुजेरारोल-वमालौ ॥ ४.१०२ ॥ पुञ्जिः सौत्रः ॥ ४.१०२ ॥ लस्जे हः ॥ ४.१०३ ॥ तिजेरोसुक्कः ॥ ४.१०४ ॥ तेअणं । 'तिजि क्षमानिशानयोः । तिज्यते निशायते तेजनम्, अनट् ॥४.१०४॥ ___ मृजेरुग्घुस-लुंछ-पुंछ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः ॥ ४.१०५ ॥ मज्जइ । ऋतोऽत् । शकादीनां द्वित्वम् ॥ ४.१०५ ।। भञ्जर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरंज-करंज-नीरंजाः ॥ ४.१०६ ॥ अनुव्रजेः पडिअग्गः ॥ ४.१०७ ॥ अणुवच्चइ । व्रजनृतमदां च्चः ॥ ४.१०७ ॥ अर्जेविढवः ॥ ४.१०८ ॥ युजो जुंज-जुज्ज-जुप्पाः ॥ ४.१०९ ॥ १. तिज् क्षमानिशानयोः । तेअणं । निशायते तेजनं अनट् - ख. । तेअणं । निशायते तेजनं अनट् - क.।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy