SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूत्रम्-५८-९३] प्राकृतप्रबोधः महमो गन्धे ॥ ४.७८ ॥ निःसरेर्णीहर- नील- धाड - वरहाडाः ॥ ४.७९ ॥ नीसरइ । र्लुकि निर: - दीर्घः ॥ ४.७९ ॥ जाग्रेर्जग्गः ॥ ४.८० ॥ व्याप्रेराअड्डुः ॥ ४.८१ ॥ संवृगेः साहर-साहट्टौ ॥ ४.८२ ॥ आदृङेः सन्नामः ॥ ४.८३ ॥ प्रहृगेः सारः ॥ ४.८४ ॥ अवतरेरोह - ओरसौ ॥ ४.८५ ॥ ओअरइ । अवापोते - ओत्वम् ॥ ४.८५ ॥ शकेश्चय-तर- तीर - पाराः ॥ ४.८६ ॥ सक्वइ । शकादीनां द्वित्वम् ॥ चयइ । त्यज् । त्योऽचैत्ये - चः ॥। ४.८६ ॥ फक्वस्थक्कः ॥ ४.८७ ॥ श्लाघः सलहः ॥। ४.८८ ॥ खचेर्वेअडः ॥ ४.८९ ॥ खचि सौत्रधातुः सम्बन्धनार्थः ॥ ४.८९ ॥ ११३ पचेः सोल्ल-पउल्लौं ॥ ४.९० ॥ मुचेश्छड्डा-ऽवहेड-मेल्लोस्सिक्क- रेअव- णिलुंछ-धंसाडाः ॥ ४.९१ ॥ दुःखे णिव्वलः ॥ ४.९२ ॥ वञ्चेर्वहव-वेलव-जूरवोमच्छाः ॥ ४.९३ ॥ १. खचि सौत्रः सम्बन्धनार्थः । अथवा खचशहेरश्वत् ( ? ) इति एनं केचित् खचंश् इति पठन्ति - ख. । २. ० पउलो - मु. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy