SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - १-१६] प्राकृतप्रबोधः भ्यसः त्तो-दो-दु-हिंतो- सुंतो ॥ ३.९ ॥ एत्वम् ॥ सर्वत्र भ्यसि वेति दीर्घः, भिस्भ्यस् वच्छत्तो । ह्रस्वः सं० ॥ ३.९ ॥ इसः स्सः ॥ ३.१० ॥ [ पेम्मस्स ] । प्रेमन् । तैलादौ ॥ [ सीअलत्तणं ] शैत्यमित्यर्थकथनम् । प्रकृतिस्तु शीतलत्वम् । त्वस्य डिमात्तणौ वा ॥ ३.१० ॥ डे-म्मि ङेः ॥ ३.११ ॥ जस् - शस् - ङसि -तो- दो- द्वामि दीर्घः ॥ ३.१२ ॥ भ्यसि वा ॥ ३.१३ ॥ टाण- शस्येत् ॥ ३.१४ ॥ ८७ [ अप्पणा, अप्पणिआ, अप्पणइआ ] । आत्मन् । टा । पुंस्यन इत्यतिदेशात् टा णा वा । आत्मनष्टो णिआणइआ ॥ ३.१४ ॥ भिस्-भ्यस्-सुपि ॥ ३.१५ ॥ इदुतो दीर्घः ॥ ३.१६ ॥ शेषेऽदन्तवदिति न्यायात् – इदुदन्तादिर्तिं भिसो हि[ हिँ]हिमित्यादयः ॥ - ठिअं' । स्थष्ठाथक्कचिट्ठनिरप्पाः । ते स्वरादनतो वा । क्ते - इ । लुगित्यालुक् । [ दिअभूमिसु ] । द्विजभूमिषु । द्विजा - ब्राह्मणा एव सुकृतबीजप्ररोहहेतुत्वाद् भूमय इव तासु ॥ [ दाणजलोल्लिआई ] | दानजल - आर्द्रितानि । उदोद् वार्द्रे । लुगिति लकारा - ऽकारलुक् । हरिद्रादौ लः । तैलादौ - द्वित्वम् ॥ [ गिरिं ] । गिरि । अम् । शेषेऽदन्तवद् न्यायात् अमोऽस्य ॥ ३.१६ ॥ १. (भिसो हिहिँहिमित्यादिषु 'अत:' इत्येव नियमः । तत्र 'अत: ' स्थाने 'इदुदन्ता' दिति शेषेऽदन्तवदित्यनेन स्थाप्यते इतीह भावः ।) २. ठियं ग. । ३. (स्था + क्तठाक्ठाअ + क्तठाइ क्तठि + क्त इतीह प्रक्रिया । ) ठिअं
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy