SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयः पादः ॥ वीस्यात् स्यादेर्वीप्स्ये स्वरे मो वा ॥ ३.१ ॥ एक्वेक्कं । प्लुप् चादावेकस्य स्यादेर्द्वित्वं स्यादिलुक् च । सेवादौ वा - द्वित्वम् ॥ ३.१ ॥ अतः सेर्डोः ॥ ३.२ ॥ वैतत्-तदः ॥ ३.३ ॥ [ एस ] एतद् । तदश्च तः सो० ॥ ३३ ॥ वच्छे । टाणशस्येत् ॥ ३.४ ॥ जस्-शसोर्लुक् ॥ ३.४ ॥ अमोऽस्य ॥ ३.५ ॥ टा- आमोर्णः ॥ ३.६ ॥ वच्छाण । जस्शस्ङसित्तोदो० ॥ ३.६ ॥ भिसो हि-हिँ-हिं ॥ ३.७ ॥ [ छाही ] । छाया । छायायां होऽकान्तौ वा । छायाहरिद्रयोर्डी । लुगित्यालुक् ।। ३.७ ।। ङसेः त्तो- दो-दु-हि-हिंतो-लुकः ॥ ३.८ ॥ [वच्छत्तो ] । जस्शस्ङसित्तोदो० । ह्रस्वः संयोगे ॥ ३.८ ॥ १. [ एसो ] एतद् । अन्त्येति दलोपः । तस्य स । अत: सेर्डो । पक्षे अन्त्येति सिलुक् । एवं तच्छब्दस्याऽपि । वैसेणमिणमो सिना - अनेन एस इति रूपे सिद्धे यद् एतद्-ग्रहणं तदेवं ज्ञापयति- वैसेणमिणमो इति सूत्रे एस-रूपं प्रायिकम्; तेन एसा महीत्यादि प्रयोक्तव्यम् - क. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy