SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ XXXXI कहावली-कहा अह सिरिभद्देसरसूरिविरइआ कहावली एस त्ति कहावली-कहा भण्णइ - पायं विक्कमस्स दसमे सयगे विज्जमाणेण सिरिभद्देसरसूरिणा एसा कहावली विरइअ त्ति विउसा मण्णंति । एत्थ गंथे सिरिउसह-जिणस्स पढमभवाओ आरब्भ सव्वेसिं तित्थयराणं, बारसण्हं चक्कवट्टीणं, नवण्हं वासुदेवपडिवासुदेव-बलदेवाणं नारयाणं अण्णेसिं च बहूणं महापुरिसाणं सिरिहरिभद्दसूरिपज्जंताणं चरित्ताई कहारूवेण लिहियाई संति । पाएणेसो संकलणगंथो अत्थि । आवस्सयचुण्णी, आवस्सयनिज्जुत्ती, वसुदेवहिंडी, पउमचरियं, महानिसीहसुत्तं, चउप्नन्नमहापुरिसचरियं – इच्चाइगंथेहितो कहाओ कहाखंडा वा घेत्तूण कत्थइ तस्सरिससद्देहिं कत्थइ य नियभासाए एसो पाइयभासामओ गंथो विरइओ अत्थि । एत्थ गंथे दुवे परिच्छेआ संति । पढमे परिच्छेए दुण्णि खंडाइं संति । तत्थ पढमो खंडो पासनाहकहावसाणो अत्थि, बिइए य खंडे वड्डमाणसामिचरियं सिरिहरिभद्दसूरिपज्जंताण य गणहराइमहापुरिसाण चरियाइं निबद्धाइं संति । पायं १९३२मिए ईसुसंबंधिवरिसे जर्मनीयविउसेण डॉ. हर्मन-जेकोबि-इच्चेएण कहावलीगंथविसओ विउसाणं निरूविओ आसी । तयारब्भ चेव आगमपहाकर-मुणिसिरिपुण्णविजयाणमण्णेसिं च वरिटुविउसाणं एयस्स गंथस्स संपायण-पयासणाइं हवेज्ज त्ति मणोरहो अहेसि । किंतु केणइ कारणजाएण सो मणोरहो न पूरिओ असीइं वरिसाई जाव । अज्ज उ एसो गंथो पढमखंडमेत्तो पयासिज्जमाणो अस्थि त्ति अच्चंतं आणंदस्स विसओ। ___ एत्थ कज्जे मह पुज्जगुरुभगवंताणं परमविउसाणं आयरियसिरिविजयसीलचंदसूरीणं पसाओ सव्वविहं च साहेज्जं चेव पहाणं कारणं अत्थि. तहा अण्णेसि पि मणिवराणं पंडियाणं च साहेज्जं अत्थि, ता तेसिं सव्वेसि पि कयण्णुयं धारयामि । तहा, जं किंपि एत्थ कज्जे खूणं तं सव्वं पि मम चेव । विउसा तं मरिसंतु जाणावेंतु य त्ति कहावली त्ति गयं - मुणिकल्लाणकित्तिविजओ
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy