SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ [११५] तहा कमलसंकुले पुरे सुबंधुतिलयस्स रण्णो मित्तादेवीए दुहिया केक्कई बीया(य)नामेण सुमित्त ति परिणीया । ताहिं विसयसुहमासेवंतो मी(नी)ईए पालेइ [र]ज्जं दसरहो त्ति । इत्थंतरंमि य दसरहस्स घायगं पेसेइ रामणो त्ति रामणकहा भण्णइ - इहेव जंबुद्दीवे भारहे वासे वियड्ढपव्वए दाहिणसेढीए रहनेउरचक्कवालपुरे रिसहसामिभत्तिकरणेण धरणिंदकयपसाओ कच्छपुत्तो नमी नाम विज्जाहरराया । तस्स य बहुपुत्तपरंपराए नामेण विज्जुदाढो कयाइ वि य खेयरेसरो राया सेढीओ दो वि भुंजइ । [सो य] अवरविदेहं कयाइ गओ । दटुं च सो जयंतं, नामेण महामुणिं तवकिलंतं । धम्मझा(ज्झा)णारूढं, कह वि पओसं समावण्णो ।। अवहरिऊण तमाणइ, वेयड्डनगंमि सो महापावो । पभणइ पसुप्पाओ व, 'खयरो(अवसउणो) अम्ह संजाओ ॥ ता हणह इमं सिग्धं, मोग्गर-सर-लउड-ले?पहारेहि' । भणियं(ङ) सह खयरेहि, हणिउं पावो समाढत्तो । भणिउं(सहिउं) भीमुवसग्गं, सो वि महप्पा सुहेण झाणेण । निद्दहिऊणं कम्म, उप्पाडइ केवलं नाणं । आसणकंपेण तओ, धरणिंदो जाणिउं तमुवसग्गं । आगंतुं कयमहिमो, तेसिं विज्जाओ अवहरइ ॥ तेहिं वि खमाविएणं धरणिंदेणं पुणो कह वि दिण्णाओ विज्जाओ तेसिमिमं वे(वो)त्तुं मेराए - 'जो कह वि बलुम्मत्तो, अयाणमाणो अणायरेसु(ण) वा । देवगिह-मुणिवराणं, गच्छेज्ज(ज्जु)वरिं पमत्तो वा ॥ सो भंसं पाविस्सइ, विज्जाणं नत्थि एत्थ संदेहो' । धरणेण मुणी पुट्ठो, 'कयत्थिओ किं तुमं इमिणा ?' ॥ भयवया भणियं – 'निसुणह, एत्थ संसारवासे भममाणो उववण्णो अहं सयडनामे गामे वणियकुलंमि हियकराहिहाणो वणियदारगो । तओ सुसाहुपडिसेवणयाए पयईमद्दवजुत्तयाए य कालमासे कालं काऊण कुमुयावईए सामिओ समुववण्णो सिरिवद्धमाणो(वद्धणो) नाम नरिंदो । तहा तत्थेव सयडगामे आसि माहणो देइलो नाम । सो य किंचि कुत्थियतवं काऊण कालगओ तत्थेव जलणसिंहो बंभणो समुववण्णो । सो य सिरिवद्धमाण(वद्धण)स्स राइणो उवरोहिओ संजाओ । सच्चव्वा(वा)ई य कवडेण न उण परमत्थेण । तस्स नियमदत्तेणं वणिणा [जू]यारियपुत्तभएण समप्पियाई पंच महारयणाई धवलबुद्धीए। मग्गिओ न समप्पेइ मिच्छं पडिवन्नो । नत्थि य से सक्खी । तओ वणिणा नरवइणा(णो) समक्खायं । नरवइणा वि जूए जिणिऊणुवरोहियस्स मुद्दारयणं गहणगं(गे) गहियं । तओ संकेयपुरिसेण मुद्दाअहिजाणेण तस्स भज्ज जाइऊण(णा)ऽऽणावियाणि रयणाणि, समप्पियाणि [य] वणिणो । तओ अवहरियसव्वस्सो निव्विसओ आणत्तो उवरोहिए(ओ) । तओ सो विहियतवो माहिंदे समुववन्नो देवदत्ताए(देवत्ताए) । चुओ य समो विज्जुदाढो इमो जाओ विज्जाहराहिवो' ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy