SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [११४] तं [जिय] निस्सेसनरवइसमूहं रुट्ठो भणइ – 'न कुलप्पसूयाणं महिलाणं एरिसं ववहरियं जन्नं(जुत्तं) जारिसमिमीए ववहरियं, ता न सुंदरसीला एस'त्ति तओ परिहरिया सीहिया । अन्नया नपुं(हु)सस्स महादाहज्जरो समुववन्नो । न य सो उवसमइ मंत-तंत-मूलिया-वेज्जोसहेहिं । तं च सीहिया नाऊण सव्वजणसमक्खमुदयं घेत्तुं भणइ - 'मोत्तूण निययदइयं, अण्णं सुमिणे मि(वि) जइ समीहेमि । __ ता अच्छउ एस जरो, अन्नह सिग्धं पया(णा)सेउ ॥ वोत्तुं चेममच्छोडेइ जावुदयच्छडाहिं सा तावाऽवगओ तक्खणमेव रन्नो महादाहज्जरो । देवेहिं मुक्का तीए उवरिं कुसुमवुट्ठी । पउणीहूओ य राया । पसंसिऊणं तीए सीलं जहापुचि पेच्छ(च्छि) उमाढत्तो । समयंमि य सीहियासुयं सोयासं नाम रज्जे ठवित्ता निक्खंतो नपुं(हु)सो । सोदासस्स य रज्जं कुणंतस्स जाए जिणाणमट्ठाहियामहिमाकाले पुव्वकमेणेव घोसाविया मंतिजणेण आमरी(अमारी)। भणिओ य सो राया – 'न तुम्हं वंसे केणाऽवि मंसमट्ठदिणाणि जिणजु(ज)त्ताए खद्धं, ता तुमं पि पालसु पुव्वपुरिसमेरमिमं' ति । तेण वि भणिओ सूर(व)यारो – 'पच्छन्नं मम मंसमाणेयव्वं' । न याचस्सं(य मंसं?) नय[रं] हिंडतेण वि तेणाऽमारिघोसो त्ति काउं कत्थ वि लद्धं । तओ भएण मयडिंभस्स मंसं सुसंकियं दिण्णं । तओ राया भणइ – 'अउव्वो इमस्स मंसस्स को वि रथो(रसो) तो पइदिणंमि इमं मम देयं । अण्णं च साहेहि कस्स जीवविसेसस्स इमं ?' साहिए य भणइ - 'निच्चमाणेज्जसु'। तओ सो सूयारो पइदिणं अवहरिऊण जणबालए तं भत्ताविउमाढत्तो । तओ मंतिजणेण विण्णायवइयरेणं निच्छूढो सोयासो । अहिसित्तो तस्स रज्जंमि तस्सेव सुओ सीहरहो नाम । सो य सोयासो खायंति(तो) मंसाणि हिंडिउमाढत्तो । दिट्ठो य तेण भमंतेण दक्खिणावहे एगो साहू । पुच्छिओ धम्मं । साहुणो(णा) नाणोवगओ(वओगेण) 'संबुज्झिस्सइ'त्ति नाउं कहिओ तस्स सु(स)वित्थरो मज्ज-मसाईणं दारुणो विवागो। ततो धम्मं सुणिय तं मुणिकहियं अईव संभीओ होउं पसन्नहियओ सोयासो सावओ जाओ । इओ य महापुरनयरे अउत्तो राया कालगतो । तओ सोयासो चेव पंचदिव्वाहिसित्तो तत्थ राया जाओ । तओ सीहरहस्स पुत्तस्स दूओ पेसिओ जहा – 'मम आणं करेह' । तेण वि दूओ कयत्थिऊण नीसारिओ । तं च दूयाओ निसामिऊण सोयासो चलिओ तस्सुवरि । इयरो वि सोयासाभिमुहमागओ । तओ जायं महारणं । निज्जिओ सीहरहो गहिओ य हत्थेणं । तओ दाऊण तस्स दो इ(वि) रज्जाइं सोयासो पव्वइओ । कुणइ तवच्चरणं ति । सीहरहस्स वि बहु(पुत्त)पोत्थ(त्त)याइ परंपराए जाओ अणरहो नाम राया । तस्स पुहईदेवीए अणंतरह-दसरहा नाम दो सुत्त त्ति । इओ य सहस्सकिरणो नाम राया अणरहरायस्स परममित्तो । तं च भणिस्समाणवुत्तंतेण पव्वइओ(अं) सोऊण निव्विन्नो अणरहो दिन्नदसरहरज्जो धम्मत्थिणा अणंतरहेण सहाऽभयसेणमुणिसहा(या)से पव्वइत्ता सिद्धो । अणंतरहो उण महातवचरणं कुणइ त्ति । दसरहरण्णा वि अरुहथले सुकोसलस्स रण्णो अमयप्पभादेवीए अवराइया नाम धीया परिणीया। ★ अनरण्यः - पउमचरिए त्रिषष्टिशलाकापुरुषचरिते च ।
SR No.009889
Book TitleKahavali Pratham Paricched Pratham Khand
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages469
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy