SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ (२०) श्रीमन्त्रराजगुणकल्पमहोदधि ॥ दीपिका-( चौदहवीं गाथा में) समय भेद का स्वरूप कहा है ॥१४॥ मूलम--नळंको भाइज्जइ, परिवह हि इहतिमाईहिं । लद्वाताइगया,तयग्गिमं जाण नटंतु ॥१५॥ इगसेसं सेसेका, ठाविज्ज कमेण सुन्न संमि ॥ लढुंकुरु इगहीणं, उक्कमओ ठवसु सेसंके॥१६॥ संस्कृत-नष्टाकोभज्यते, परिवत्तः इहान्तिमादिभिः ॥ लब्धाअन्त्यादिगताः, तदग्निमंजानीहिनष्टतु॥१५॥ एकशेषशेषाङ्काः, स्याण्याः क्रमेणशून्यशेषे ॥ लब्धंकुर्वेकहीनम्, उत्क्रमतः स्थायाःवेषाङ्काः ॥१६॥ भाषार्थ-यहां पर अन्त्यादि (१) परिवत्ता का नष्टा (२) में भाग दिया जाता है, जो लब्ध (३) होते हैं; वे अन्त्यादि गताडू कहे जाते हैं। उनसे अग्रिम (४) को नष्ट जानना चाहिये ॥१५॥ एक के शेष रहने पर शेष अङ्कों की ( प्रथम प्रादि पंक्तियों में ) क्रमसे स्थापना करनी चाहिये, यदि शून्य शेष रहे तो लब्धाङ्क को एक हीन करदो (३) और शेष अङ्कों की उत्तम (६) से स्थापना करदो ॥१६॥ स्वोपज्ञवृत्ति-अथ नष्टानयने (७) करणमाहः नष्टाको नष्टस्य रूपस्य संख्याङ्कः सोऽन्ट्यादिभिः परिवर्ताङ्कज्यते यल्लभयते तदङ्कसंख्या अन्त्यादयोऽङ्का गता ज्ञेयाः कोऽर्थः (E)-अष्टरूपतः पूर्वतावत्संख्या अन्त्यादयोऽङ्कास्तस्यां पडतो परिवर्ताङ्कसंख्यावारान् स्थित्वा तत () उत्थिता इत्यर्थः, ततस्तेभ्यः पश्चानुपूर्या यद तनमरूपं तन्नष्ट ज्ञेयम्, कोऽर्थः-तमष्टकथते तत्र तत्र पडतो लेख्यमित्यर्थः, एवं क्रियमाणे यचे कः स्यात् तदा शेषरूपाणि लिखितरूपादवशिष्टानि क्रमेण स्थाप्यानि १-अन्त्यसे पूर्व पूर्व ॥ २ नष्टरूप अङ्क ॥ ३ लब्धाङ्क॥४-अगले ॥५-लब्धाङ्क में हे एकको घटा दो ॥६-क्रम को छोड़कर ॥ ७-प्रक्रियाम् ॥ ८ इदन्तात्पर्पमित्यर्थः ॥ ६ तस्याः पंक्त: ॥ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy