SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (१६) श्रीमन्त्रराजगुणकल्पमहोदधि॥ पण सहस्स चालीसा चत्त सहस्सा तिसय वीसा ॥ ११ ॥ संस्कृतम्-एक एको द्वौ षट् चतुर्विशतिः विंशत्युत्तरशतश्च सप्तशतानि विंशतिः ॥ पंच सहस्राणि चत्वारिंशत् चत्वारिंशत्सहस्राणि त्रीणि शतानि विंशतिः।१२। भाषार्थ-एक, एक, दो, छः, चौबीस, एक सौ बीस, सात सौ बीस, पांच सहस्र चालीस तथा चालीस सहस्र तीन सौ बीस ॥ ११ ॥ स्वोपज्ञवृत्ति-अथैतानेवं परिवर्तान् पूर्वानुपूर्व्य गाथावन्धेनाह ॥११॥ दीपिका-इन्हीं परिवतों को पूर्वानुपूर्वी के द्वारा गाथावन्ध से कहा है ॥ ११॥ मूलम्-परिवहकपमाणा अहो अहो अंतिमाइपंतीसु॥ अंतिमपभिई अंका ठविज्ज वज्जिअ समयभेयं ॥१२॥ जा सयलभंगसंखा नवरं पंतीसु दोसु पढमासु ॥ कमउक्कमो दुन्हवि सेसे अंके ठविज्जासु॥१३॥ संस्कृतम्-परिवर्ताकप्रमाणाः अधोधोऽन्तिमादिपंक्तिषु ॥ अन्तिमप्रभृत्यंकाः स्थापनीयाः वर्जयित्वा समयभेदम् ॥ १२ ॥ १ पूर्वोक्तानेव ॥२-आनुपूत्यर्थः ॥ ३-गाथारचनया ॥ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy