SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चतुर्थ परिच्छेद। (१३५) ३-ओं (१) णमो अरिहन्ताणं शिखायाम्, णमो सिद्धाणं शि (मु) खावरणे (२) णमो पायरियाणं अङ्गरक्षा, णमो उवज्झायाणं मायुधम्, ओं गामो लोए सव्वसाहूणं मोचा, (३) एसो पञ्च णमोकारो पादतले बंजशिला, सव्व. पावप्पणासणो वजमयः प्राकार(४)श्चतुर्दिा, मङ्गलाणं च सव्वेसिं खादिराङ्गारखातिका, (५) पढम हवइ मङ्गलं प्राकारोपरि वजमयं ढङ्कणम्, (६) इति महारक्षा सर्वोपद्रवविद्रावणी (9) ॥ ४-नों णमो अरिहन्ताणं हां हृदयं रक्ष रक्ष हुं फट् (८) स्वाहा, त्रों णमो सिद्धाणं ह्रीं शिरो रक्ष रक्ष हुं फट् स्वाहा, ओं णमो प्रायरियाणं () हू १-पूर्वोक्ते "नवकार मन्त्र सङ्ग्रहे” नामके पुस्तके "ओम्, इति पदं नास्ति, एवम् “ओं णमो लोए सव्यसाहूणं मोचा” इत्यत्रापि तत्पदं नास्ति, किन्तु योगप्रका. शनामके स्वनिर्मितग्रन्थेऽटमप्रकाशे द्वासप्ततितमे श्लाके श्री हेमचन्द्राचार्यः प्रतिपादित यत्-ऐहिकफलमभीप्सुभिजनैः प्रणवसहितस्यास्य मन्त्रस्य निर्वाणपदमभीप्सुभिश्च जनैः प्रणवरहितस्यास्य मन्त्रस्य ध्य नं विधेयमिति, नियमनतन ओमिति पदेन मा. व्यमेव, किञ्चाश्रित्येमं नियमं सर्वेष्वपि पदेषु प्रणवस्योपन्यासो विधेय आसीत् सच नोपलभ्यत इति चिन्त्यम् ॥२- मुखावरणे” इत्येव पाठः सम्यक् प्रतीयते, किन्तु पू. धोक्त भव कारमन्त्रसबहे “मुखाभ्यणे” इति पाठोऽस्ति, सच सर्वोत्तमोऽवगम्यते, अस्माभिस्तु यथोत्पलब्धं पुस्तकमनुसृत्य तल्लिखितएव पाठस्तस्मादुद्धृत्यात्र सगृ. होतः सर्वत्रत्यवयातव्यम् ॥ ३-मोचा शब्दः शाल्मलि वाचकः, तद्वाचकः "स्थिरायः” शब्दोऽपि, स्थिरमायुयस्याः स्थिरायुः, षष्टिवर्षसहस्राणि वने जीवति शाल्मलिरिति वचनात्, ततोऽत्र मोचाशब्देन स्थिरायुष्ठमुपलक्ष्यते, नवकारमन्त्रसग्रहे च "मोचा" शब्दस्थाने “मौवीं” इति पाठः, सचासन्दिन्धएव ॥४-पूर्वोक्त नवकारमन्त्रसङ्ग्रहे "वज्रमयप्राकाराः” इति पाठः ॥५-पूर्वोक्ते नवकारमन्त्रसमहे “खादिराङ्गारखातिका" इत्यस्य स्थाने "शिखादिमवप्रा खातिका” इति पाठोऽस्ति ॥ ६-पूर्वोक्त पुस्तके “प्राकारोपरिवमयं ढङ्कणम्” इत्यस्य स्थाने "प्राकारीपरिवज्रटङ्कणिकः” इति पाठो विद्यते ॥ ७-अयं स द्रवनिवारको रक्षामन्त्रोऽस्तीत्यर्थः ॥ ५-पूर्वोक्त नव. कारमन्त्रसमहे स्मन् मन्त्रे “फुट” इति पदस्य स्थाने सर्वत्र “फट्" इति पाठोऽ. स्ति, सएवच साधुरवगम्यते, यतः “फट" शब्दस्यैवास्त्रवीजत्वं कोशादिषु सुप्र. सिद्ध नतु “फुट” शब्दस्य, किञ्च “फुट्” शब्दस्तु कोशेषु समुपलभ्यतएव नेत्यवगन्तव्यम् ॥ १-पूर्वोक्त नवकारमन्त्रसङ्घहे ““हू" इत्यस्य स्थाने “ह्रीं” इति पाठोs. स्ति, सच "ही" शब्दस्य पूर्वमुपन्यस्तत्वान्न सम्यगाभाति ॥ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy