SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीमन्त्रराजगुणकल्पमहोदधि । २०२-अय सूर्पः-रालोदगाभा कान्तिर्यस्य सरभः, सूर्य इत्यर्थः, रभाय सूर्याय नमः, व्यत्ययोऽप्यासाम्, प्रासां विभक्तीनां व्यत्थयोऽपि स्यादिति वचनात् चतुर्थर्थ द्वितीया, चः पूर्वोक्तार्थममुच्चये, किम्भताय रभाय-तानाय तकारस्तस्करे युद्ध इत्येकाक्षर वचनात् तश्चौरः, तेवामा (१) समन्तात् नो बन्धनं यस्मात्सः तानः, तस्मै, सूर्योदये ह चौराणां बन्धनम्भवति ॥ १०३-अथ भौमः हे अर, अरः किम्भूतः सान:-प्राकारस्य नो बन्धो यत्र एतावता आरः कुजः, (२) किम्भता-हातः (३) हो जलं तस्य अन्तो यस्मात्स तथा, एवं विधोन, जलदाता इत्यर्थः, हिम्मतः सन् मौः मश्च चन्द्र विधीशिवे इति वचनात मश्चन्द्रः, तमवति प्राप्नोतीति क्विपि मौः, (४) चन्द्र यक्ती हि भीमो वर्षाकाले वृष्टिदः ॥ १०४-अध बधः-मो ब्रह्मा, सः भवति देवतात्त्वेन स्वामी भवति, किपिमौः, स्वाम्य विधातुः, ततो मौः रोहिणी नक्षत्रं तस्माज्जायते इति मो. जो बधः, श्यामाडो रोहिणीसुतः इति वचनात्, रिह-राः ६नं तदेव भं भवनं (५) धनभवनमित्यर्थः, तत्र गत इति शेषः, तानः ता लक्ष्मीमानयतीतितानः एवंविधो न किन्तु एवंविध एवेति काकूक्त्या (६) व्याख्येयम्, धनभवनस्थो हि बुधो लक्ष्मीप्रद इति ज्योतिर्विदः, रैशब्दस्य ऐत् एत् स्वराणां स्वरा इतीकारः॥ १०५-अथ गुरू-लश् चामृते इति वचनात् लोऽमृतम्, अदनम् अदो भोजनम्, प्रदे भोजने (७) लोऽमतं येषरन्ते अदला देवाः, तान् हन्ति गच्छति प्राचार्यलया प्राप्नोति नदलहन्ता सुराचार्यों जीध इत्यर्थः, किम्भतः प्रानः प्रा समन्तात् नो ज्ञानं यस्मात्स आनः, ज्ञानदाता, किम्मतः सन् नस-नो बुद्धिः पञ्चमम्भवनं तत्र, मदुङ् स्तुतिमोदमदस्वप्नगतिषु, मन्दने गच्छति नमः, उ प्रत्यये सिद्धम्, लग्ने हि पञमभवनस्योगुरु निदाता स्यादिति । १०६-अथ शुक्रः तान-तकारस्य षोडशव्यञ्जनत्त्वात् त शब्देन षोडश उच्यन्ते, अषी असी गत्यादानयोश्चेत्यत्र चानुकृष्ट दीप्त्यर्थादस् धातोः १-चौराणाम् ॥२- भौमः ॥३-'हाकाः” इति भवितव्यम् ॥४-"ममवति” इति घ्युत्पत्तौ अधातोः विपिऊः इति सिद्धम् गुणहते मो शब्दनिष्पत्तिः, तस्य प्रशमैक वचने मौरिति ॥५-- “भाम् ' इत्यस्यैवार्थः "भवनम्” इति ॥६-काकुवादेन ॥७"अदे" इत्यस्यैवार्थः "भोजने” इति ॥ Aho! Shrutgyanam
SR No.009886
Book TitleMantraraj Guna Kalpa Mahodadhi
Original Sutra AuthorN/A
AuthorJinkirtisuri, Jaydayal Sharma
PublisherJaydayal Sharma
Publication Year1920
Total Pages294
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy