________________
वृद्धवसिष्ठसिद्धान्तः। द्वादशांशैव॒धस्यैवं चतुर्दश-१४ भिरंशकैः ॥ १० ॥ उक्तशाम्यधिकैः कालभागेश्या भवन्ति ते। न्यूनैरदर्शनाः खेटा भानुभाक्रान्तमूर्तयः ॥ ११ ॥ तत्कालांशान्तरकलाः कालभुक्त्यन्तरोद्धृताः । लन्धं दिनादि च फलं भुक्तियोगेन वक्रिणि ॥१२॥ खीयोदयप्राणचयेन भुक्ती
तयोविभक्त खखसपंचन्द्रैः १८०० । स्यातां तयोः कालगती च तान्यो
दिनादिकं स्याङ्गतगम्ययोश्च ॥ १३ ॥ ब्रह्महव्याधचित्राश्च
खातिः कुम्भोगवोऽदितिः। अभिजिच्छक्रभ दृश्या
दृश्या विश्वां-१३ शकैरपि ॥ १४ ॥ रोहिणी च मघा हस्तः श्रवणः फलानोहयम् । धनिष्ठा च विशाखा च दसों मनु-१४ मिर्लवैः ॥१५॥ आश्लेषामूलमैत्राणि कृत्तिका रुदैवतम् । आषाढायमेतानि दृश्यन्ते शरभू-१५ लवैः ॥ १६ ॥ मृगशीर्ष च भरणी पुष्पो दृश्यः कुबाहुभिः २१ । शेषाणि भानि दृश्यानि सप्तभूमि-१७ मितांशकैः ॥१७॥
कालांशाः खखनागैक-१८..
Aho! Shrutgyanam