SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । अथ तेषां तु धिष्ण्यानां प्रमाणं द्युनिशोस्तथा। नतीनते च दृक्कर्म कुर्यात् सर्वं तु पूर्ववत् ॥ १५॥ नभोगयोगवद्योगे ग्रहभुक्त्या दिनादिकम् । नक्षत्रध्रुवकात खेटोऽधिके योगो गतः स्मृतः ॥ १६ ॥ होने भावी ग्रहे तस्माचक्रगे तु विपर्ययः । ग्रहेण सर्वदा तेषां विजेयस्तु समागमः ॥ १७॥ दस्रसौम्यहिदैवानामार्यम्णस्य भगस्य च । आहिबंधन्याम्बविश्वेषां योगतारोतरा स्मता ॥ १८॥ पुष्पखात्यनुराधाया ज्येष्ठाया: श्रवणस्य च । मध्यमा योगतारा स्थानिष्ठायास्तु पश्चिमा ॥१६॥ रोहिणीमूलयोश्चैव सार्पस्य च पुनर्वसोः । पूर्वा च योगतारा स्यात् कृत्तिकायास्तु दक्षिणा ॥२०॥ तथैव भरणौपिच्चरेवतीनां च दक्षिणा। द्वितीया पश्चिमे तारा योगतारा करस्य च ॥२१॥ अनुक्तानां तु सर्वेषां स्थूलायास्तास्तु तारकाः। रज्जवेधाख्ययन्त्रेण ध्रुवाः शेषखचारिणाम् ॥ साध्याः क्रान्त्यंशकास्तेभ्यो विपांशा द्विजोत्तम ॥२२॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाशे नक्षत्रध्रुवाधिकारोऽष्टमः ॥ ८॥ वसिष्ठ उवाच । अथ ताराग्रहाणां तु विज्ञानमुदयास्तयोः । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy