SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । षष्ट्या हृताश्च लिप्तादि फलमायनजं भवेत् । तत्फलं क्रान्तिशरयेाः खम्मृां भिन्नतुल्ययोः ॥ १५ ॥ नक्षत्रग्रह योगेषु ग्रहास्तोदयसाधने । शृङ्गोन्नतौ च चन्द्रस्य दृक्कर्मादाविदं स्मृतम् ॥ १६॥ ताबुभावपि तच्छुट्टौ समराशिलवादिको । तात्कालिकौ पुन: कार्यों विचेषौ च तयोः पुनः ॥ १७ ॥ दिग्भेदे वाणयोर्योगो दिगेको त्वन्तरं तथा । शेषं ग्रहान्तरं ज्ञेयं तत्साचाद्दक्षिणोत्तरे ॥ १८ ॥ कुजार्किज्ञामरेज्यानां त्रिंश३० दर्धा १५० | ३० वर्धिताः । विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता ॥ १६ ॥ खामखावि २००० हता व्यासा: स्थिरकर्णेन भाजिताः । - ४५ त्रिज्यया सहितेनाता: स्फुटव्यासा भवन्ति तें ॥ २० ॥ तिथि - १५भक्ता मानलिप्ता भवेयुस्ता द्विजोत्तम । भेदे ग्रहणवत् कर्म कार्य स्थित्यर्धपूर्वकम् ॥ २१ ॥ एवं ताराग्रहणां च कुर्यात् संयोगसाधनम् । याम्यदिकस्यों ग्रहो युद्धे विजितोऽगुरदीप्तिमान् ॥ २२ ॥ रूक्षवर्णश्च विध्वस्तो भवेद्दी नबलः सदा । दीप्तिमान् बलवान् स्थूलो जयी चोत्तरसंस्थितः ॥ २३ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy