________________
ज्यौतिपसिद्धान्तसंग्रह इन्दोच सन्धौ नियतं च भानो
मध्यग्रहो लम्बवशात् कदापि ॥ ४ ॥ चन्द्रच्छ्रितिः शरगुणाधिवियत्कलं वा५०४३५
भूटष्ठतोऽय तरणः किल योजनैश्च । भूमच्छरैकयुगसपरसा ६८४१५७ निरुता
ह्येवं विधोरुपरि भास्करमण्डलं स्यात् ॥ ५ ॥ भानोमहौगोलविभा हि भार्ध
सदा तदा तत्समचन्द्रपाते। वा चन्द्रपातेऽर्कसमेऽधिकोने
कियल्लवैर्वा ग्रहगां रवीन्होः ॥ ६ ॥ तद विम्बस्य शशाङ्कविम्ब
माच्छादकं स्याच्छशिमण्डस्य । भूगोलभाच्छादनहेतुरुक्ता
यतोऽर्कगोभ्यः खलु शौनयमिन्दौ ॥ ७ ॥ खयं समागत्य महासुरोऽयं
खयम्मुवस्तत्र वरप्रदानात् । उपैति तोषं जपहोमदान
स्नानादि एलन हि विधुन्तुदाख्यः ॥ ८॥ तच्चन्द्रभान्वीग्रहणं हि षभिः षड् भिश्च मासैदलसंयुतीनैः।
Aho ! Shrutgyanam