SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ज्यौतिपसिद्धान्तसंग्रह इन्दोच सन्धौ नियतं च भानो मध्यग्रहो लम्बवशात् कदापि ॥ ४ ॥ चन्द्रच्छ्रितिः शरगुणाधिवियत्कलं वा५०४३५ भूटष्ठतोऽय तरणः किल योजनैश्च । भूमच्छरैकयुगसपरसा ६८४१५७ निरुता ह्येवं विधोरुपरि भास्करमण्डलं स्यात् ॥ ५ ॥ भानोमहौगोलविभा हि भार्ध सदा तदा तत्समचन्द्रपाते। वा चन्द्रपातेऽर्कसमेऽधिकोने कियल्लवैर्वा ग्रहगां रवीन्होः ॥ ६ ॥ तद विम्बस्य शशाङ्कविम्ब माच्छादकं स्याच्छशिमण्डस्य । भूगोलभाच्छादनहेतुरुक्ता यतोऽर्कगोभ्यः खलु शौनयमिन्दौ ॥ ७ ॥ खयं समागत्य महासुरोऽयं खयम्मुवस्तत्र वरप्रदानात् । उपैति तोषं जपहोमदान स्नानादि एलन हि विधुन्तुदाख्यः ॥ ८॥ तच्चन्द्रभान्वीग्रहणं हि षभिः षड् भिश्च मासैदलसंयुतीनैः। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy