SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २८ ज्योतिषसिद्धान्तसंग्रह मध्यन्दिनाद्राचिदलाद्गतैष्याः प्राणा नताः स्युः परपूर्वभागाः ॥ ४७ ॥ लङ्कोदयैर्लग्नमृणं विधेयं खमध्यजं पूर्वनतासुभिस्तत् । पश्चान्नतप्राणचये धनाख्यं तरषङ्ग-युक्तं च रसातलाख्यम् ॥ ४८ ॥ इष्टासुतः शुद्धयति नो यदा ते ग्योग्यासवः खाभिग्नि- ३० गुणास्तदेष्टाः । प्राणा विभक्ताश्च निजोदयेन भागादितद्युक्तरविर्वि लग्नात् ॥ ४६ ॥ सूर्यस्य भोग्यासुता विलग्न भुक्तासवो मध्यममानयुक्ता इष्टासवोऽह्नि प्रभवन्ति रात्रौ सषड्भसूर्यात् समयश्च लग्नम् ॥ ५० ॥ इष्टासवः खाङ्ग-९० हता दिनर्धासुभिर्विभक्ताः क्रमभिनिनौ च । तया हताऽभोष्ट दिनार्धकाले तदुन्नतज्या त्रिभजोवयाऽऽप्ता ॥ ५१ ॥ लब्धस्य चापं च विधाय भानोः पूर्वापरस्थस्य समुन्नतांशाः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy