SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । लम्बज्यया विषुवतौ छायाकर्णोऽपि जायते ॥ १३ ॥ अपक्रमज्यागुणितोऽच कर्णो ऽक्षभाविभक्तः फलमुन्नतज्या । तच्चापमत्रोन्नतभागकाः स्यः सहस्ररश्मौ सममण्डलस्थे ॥ १४ ॥ त्रिज्याकृतेः प्रोज्झ्य तदुन्नतज्यावर्ग पदं सा भवतोह हग्ज्या । दृक्त्रिज्यकेऽर्काभिहते विभक्ते छायाश्रुतौ चोन्नतजीवया वा ॥ १५ ॥ लम्बाजी वे विषुवत्प्रभाक हते विभक्तेऽयमजीवया तौ । लब्धौ च कर्णो सममण्डलस्थे मानौ ततो भा मुधिया विधेया ॥ १६ ॥ शङ्कुर्भवेदुन्नतशिञ्जिनी सा खाचज्यया संगुणिता विभक्ता । क्रान्तिज्यया सा परमा भुजज्याचापं भुजा के सममण्डलस्थे ॥ १७ ॥ खक्रान्तिजीवा परमज्य कानी लम्बज्य याऽप्ताऽग्रगुणो रवेः स्यात् । Aho! Shrutgyanam २३
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy