SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठ सिद्धान्तः । मृदुचलफलं च खचरे सौम्यो मेषात् तुलाधराद्याम्यः ॥ १८ ॥ मन्दकेन्द्रोइवा दोर्ज्या परिध्यंशैर्गुणा हृता । चक्रांशैस्तद्धनुः खर्ण ग्रहे मन्दस्फुटो भवेत् ॥ १८ ॥ मन्दोनशौघ्रतो दोर्ज्या कोटिज्याऽथ त्रिभज्यका १०००० I खपरिध्यंशगुणिता चक्रांश - ३६० विहृता फलम् ॥ २० ॥ तेन योगान्तरा पूर्वमानीता कोटिमौर्विका । केन्द्रे म्टगकुलीरादौ तहोयवर्गयोगतः ॥ २१ ॥ मूलं कर्णः परिधिना हता दोर्ज्या खषड्गुणैः ३६० | लब्धत्रिज्या - १०००० हृतं २॥ कभक्तं चापं तु शीघ्रजम् ॥ २२ ॥ कर्मणैकेन मान्देन स्पष्टो भानुस्तथा शशी । भौमादयः स्फुटाः खेटाश्चतुर्भिः कर्मभिः स्मृताः ॥ २३ ॥ मध्ये शीघ्रफलस्यार्धं मान्दं तस्मिन् फलस्य च । मध्ये मान्दफलं कृत्स्नं शीघ्रं चैवासकृत् स्फुटः ॥ २४ ॥ तद्भुक्तिर्ग्रहवत् कार्या भुक्तिर्दोर्ज्यान्तराहता । युगमेघ - १७४ विभक्तातैः खमन्दपरिधिर्हतः ॥ २५ ॥ चक्रांशत् कलादि स्यात् तत् फलं मध्यभुक्तिषु । 3 Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy