SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ज्यौतिषसिद्धान्तसंग्रहे षष्ठश्च षष्ठश्च पुनः पुनश्च ॥ ६० ॥ चैत्रादिमासेन यथाक्रमेण मेषादयो द्वादशराशयः स्यः । शून्याधिमासेषु समागतेषु चलन्ति तेभ्यो नियतं विनाऽपि ॥ ६ ॥ सर्वेषु मामेष्वधिमासकः स्यात् ___ तुलादिषट् केऽपि च शून्यमासः । संसर्पकः पूर्वभवोऽधिमासः पश्चानवोऽहस्य तिनामधेयः ॥ ६२ ॥ पर्वतयं संक्रमयोर्यदि स्यात् पर्वान्तरे संक्रमण दयं च । संसर्पकांहस्थतिनामधेयौ __ मध्यार्कगत्या त्वधिमास उत्ताः॥६३॥ यस्मिन् दर्श स्यान्ता दोगेकापरापर दर्शम् । उल्लङ्घय भवति भानोः संक्रान्ति: सोऽधिमासः स्यात् ॥ ६४ ॥ हात्रिंश निर्गसिर्दिनैः षोडशभिस्तथा। घटिकानां च चतुष्कोण निपतत्यधिमासकः ॥ ६५ ॥ भाद्यन्तदर्शयोर्मध्ये यस्मिन् मासेऽथ वा यदि । संक्रान्तिद्वितयं स्यात् तु क्षयमासः स उच्यते ॥६६॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy