SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पितामह सिद्धान्तः । जनानि । पञ्चसहस्त्रिकपरिधिकर्णनीनानि तेनैक गुणितानि रविव्यामेन तटूमेन विभजेल्लब्धं भूच्छाया । स्फटशशिकर्णार्धेन पञ्चसहत्रिकखपरिधेः कर्णाहतं भूछायया विभजेल्लब्धं व्यासागुणं स्फुटचन्द्रकर्णार्धन विभजेल्लब्धं राजमानकलाः । ग्रहमानस्यार्धकलाः षष्टिगुणा भुक्त्या विभजेप्लब्धं संक्रान्तिकालात् प्रागपरेण पुण्यकालः । अर्कोनचन्द्रालिप्तीकताव्योमयमसप्तभक्तात् शुक्ल प्रतिपदादिगता तिथि: । शेषात् षष्टि गुणद भुक्त्यन्सरहताद्घटिकादिः कालः । कृष्णचतुर्दश्यन्ताः सदैव शकुनिः । अमापूर्वार्ध चतुष्पदम् । द्वितीये नागः । प्रतिपदाद्य किंस्तुघ्नः । अर्कोनचन्द्रलिप्ताः खरसाग्निभिजेदवशेषा तिथिवत् काल: लब्धादेकानात् सप्तहृतादवशेषं ववात् करणम् । चन्द्रायोगे लिप्तीकृतेऽष्टशतभाजिते लब्धं विष्कम्भादिगतयोगाः । अवशेषाद्भुक्तियोगेन तिथिवद् गतगम्यकालस्तेन चन्द्रार्कयोः क्रान्तिसाम्यम् । तत्र व्यतीपातो भिन्नायने गोलैक्ये । वैधतिः समायने गोलभेदे च । ध्रुवौ चन्द्रायोगान्तरे चन्द्रायोगाधिकधिकाविति(१) ततोऽकीत क्रान्ति- (१) परम्परातो ग्रन्थाशुद्वितोऽभिप्रायोऽस्पष्ट. इति ।.. Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy