SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पितामहसिद्वान्तः। बुधशुक्रयोरों मध्यमः स्वयं शीघ्रौ । शीघ्रो ग्रहोन: केन्द्रग्रहच मन्दोनः । भौमशीघ्र केन्द्रपद भुक्ताभुक्तयोरल्पस्य जीवां चतुर्भिः शतैर्गुणितां हादस्या जीवया विभजेत् लब्धेन केन्द्र मकरादिगे भौममन्दं युतं कार्य कर्कटादिगे चोनमिति । शुक्रमन्दकेन्द्र ज्या सार्धराशिज्या हृता लब्धेन तन्मन्दपरिधिरूनः स्पष्टो भवति । तस्यैव शो केन्द्रज्या व्यासार्धपञ्चदशांशेन विभजेल्लब्धेन युतः शुक्रकेन्द्र परिधिः स्पष्टो भवति । मन्दकेन्द्रात् जीवा भुजज्या। त्रिराशिरहितात् कोटिज्या। कोटिभुजज्ये खमन्द परिधिहते खरसाग्निनिर्विभजत् लन्धे भुजकोटिफले । मकरादिकेद्र कोटिफलं व्यासाधं दद्यात् कुलौरादिकेन्द्र शोधयेत कोटिर्भवति । भुजो भुजफलम् । कोटिभुजवर्गयोगमूलं कर्णः । व्यासार्धहतां भुजज्यां स्फटकरीन विमजेत लब्यस्य चापं फलकलाः । मेषादिकेन्द्र ग्रहे शोध्यास्तुलादिकेन्द्र देयाः । भौमस्य प्रथमे मन्दकर्मण्य/कृताः । एवं मन्दस्फुटं ग्रह शोबोच्चादपास्य केन्द्रं कृत्वा एतदेव शीघ्रपरि. धिना कर्म कुर्यात् । तत्फलं मन्दस्फुटे ग्रहे मेषादिकेन्द्र धनं तुलादौ ऋणां भौमस्य प्रथमे Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy