SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पितामहसिद्धान्तः। . ते खदेशराश्युदयप्राणा भवन्ति । त एव व्युत्क्रमेण तुलादीनां मौनान्तानामपि । अभीष्टदिने मध्याह्ने छायाग्रमूलं याम्योत्तरा । तन्मूलाग्रोपरिरेखामत्स्यमुखपुच्छरेखा प्राच्यपरा । श्रादित्यचन्द्रयोरन्यतरस्य देशान्तरकर्म विना ग्रहणं कार्यम् । तद्यथाऽऽगते काले यदि भवति तदा रेखामध्ये स्वदेशो नेयः । अथादौ रेखापश्चात् । पश्चात् प्राक् । तत्कालान्तरं षष्टितं पञ्चभिः सहवैर्भजेल्लब्धं देशान्तरयोजनानि । ग्रहस्यार्धराबान्मध्याह्र यावत् पूर्वकपाल: । मध्याह्नादर्धरावं यावदपरकपालः । तत्रार्कस्य कंचित् कालमवलम्ब्य छायाहयं गृहीयात् । तत्कर्णी व्यत्यासेन । शङ्कप्राच्यपरान्ते तयोरन्तरं विषुवझाया ग्रहणम् । इष्टऽह्नि इष्टदिनवैषुवभाक्षान्तरम् । एकदिगभिमुखीभ्यछायाम्यो भिन्नाभ्यो युक्तः सूर्यापक्रमः । तेन त्रिज्या हता परमापक्रमज्यया विभजेल्लब्धचापमर्कः प्रथमपदे । हितीये षड्भ्यः शुद्धः । तीये षड्भयुक्तः । चतुर्थे चक्रात् शुद्धः । विषुवच्छायातः तरूगां छाया हीयमाना प्रथमपदे । ऊना द्धिमती हितोयपदस्थे । वृद्धिमत्यधिका हतीयपदस्थे । हीयमानाधिका चतुर्थपदस्थे । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy