SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चन्द्रग्रहणाध्यायः । मिटभक्तिविहीनानां तीक्षणसन्तति लापयेत् ॥ ३४॥ इति श्रीसोमसिद्धान्ते चतुर्थप्रने चन्द्रग्रहणाध्यायः॥ छेद्यकेन विना यस्मान्न जेयो यदुपालवे । विशेषोत्र प्रवक्ष्यामि छेदकज्ञानमुत्तमम् ॥ १ ॥ समस्थले न्यस्तविन्दुः समः खणीङ्गलेन तु । बिम्बयोगाईमानेन ग्राह्यान यथाक्रमम् ॥ २॥ लिखेहत्तनयं कोठे यथोक्तं साधयेदपि । प्रागिन्दोग्रहणं पश्चान्मोक्षोकस्य विपर्ययात् ॥ ३ ॥ प्रागाधिकस्य वृत्तस्य(१) बलनं तद्यथादिशम् । प्रत्यगग्रेन्यथा रेखे मध्ये तबलनाग्रतः ॥ ४ ॥ नीत्वा रेखामध्यवृत्तयोगात् क्षेपं यथादिशम् । रवीन्दोर्विवरान्तस्तं(२)मध्यसूत्रे तदग्रतः ॥ ५ ॥ तत्म ने ग्रहसंयोगाङ्गासमोक्षौ विनिर्दिशेत् । वलनक्षेपकतुल्यबलने प्राङ्मुखं नयेत् ॥ ६ ॥ भेदे पश्चान्मुखं रान(३)स्तदकस्य विपर्ययात् । तदग्रान्मध्यगे सूत्रे मध्यक्षेपं तदग्रतः ॥ ७॥ ग्राहकाईन तबिम्बेनोपरागस्य मध्यमः ।। व्यप्रक्षेपत्नयाग्रे तु यत्तदा ग्राहकः शशी ॥८॥ मानैक्याइँष्टग्रहणं शेषतुल्यशलाकया। (१) प्रागर्दाधिकवृत्तस्य । (२) न्तःस्थं । (3) राजमन्द्रस्य । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy