SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सोमसिद्धान्ते । गुणचन्द्रहिदहना वसुविकृतवह्नयः । ग्रहं स्वतुङ्गात् संशोध्योच्छिष्टं केन्द्रं पदे समे ॥ १३ ॥ गम्या दोा गतात्कोटिरोजे पादे ऽन्यथा भवेत । लिप्ता हृता तत्त्वयमैः शिष्टजान्तरयोर्वधात् ॥ १४ ॥ तत्त्वाश्विभिः फलं योज्यं गतज्यायां कलादिकम् । | संख्या | जीवा: ज्याखण्डा. संख्या उत्कमज्या:। खण्डानि २२५ २२४ ४४८ २२२ २११ 5 ८४० १०५ ) २०५ १५२० ३५४ . ७१ १११ ४६ ५७६ १० १८३ २०१३ १७४ १० १४३ १६४ ८५३ १५४ १५४ ०७ २४३१ २५८५ २७२८ ११०१ १७४ 38५ १५ २८५४ १५२८ १६४ MO WriM २०५ १२३ २१० १४ २१५ २० ३०८४ ३१७७ ३२५६ ३३२१ ३३७२ ३४०१ ३४३१ २५४८ २१ 7 २६८८ २२२ २२४ २२५ २३ २३ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy