SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७ ज्योतिषसिद्धान्तसंग्रहे चन्द्रोचस्य युगागाभ्र दोर्य मै कार्क- १२१२२७४ संमितः ॥ १८ ॥ पातस्य कुमाङ्गाखि गजवेदशराविन: २५४८२६२१ । शनैर्गजगजाग्न्यद्रि नगरामखसागराः ४०३७७३८८ ॥ १६ ॥ भानां वेदाभ्वनन्दाधि नवभूयमपन्नगाः ८२१६४८०४ ॥ योजनान्युदितानीह कक्षाव्यासस्य सुव्रत ॥ २० ॥ खवेद वेदाब्धिरसाङ्गषटक गजाभ्वदेवाभ्वग जैकगोऽक्षाः ५८१८०३३०८६६६४४४• । ब्रह्माण्डभाण्डोदरयोजनानि कक्षायुतेर्वा नभसो भवन्ति ॥ २१ ॥ आकाशकक्षा १८७१२०८०८६४०००००० दिन हन्द निघ्नी भक्ता च कल्पोङ्गवभूदिनेन १५७७८१७८२८००० । लब्धानि च प्रागूगतियोजनानि हृतानि तानि खककक्षयाऽतः ॥ २२ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy