SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ पितामहसिद्धान्तः। श्रीगणेशाय नमः। पुष्कर उवाच । अथ भगवन्तं भुवनोत्पत्तिस्थितिसंहारकारक चराचरगुरुं प्रतियशसं समधिगम्य भृगुर्विज्ञापयामास । भगवन् ज्योतिःशास्त्रं विना गणितेन टुरवगाहमतो गणितविधिमाचक्ष्व । तमुवाच श्रीभगवान् । श्टा वत्स गणितज्ञानम्। अनादिनिधनकालः प्रजापतिर्विष्णुः । तस्य ग्रहगत्यनुसारेण ज्ञानं गणितम् । तत्राकस्य भागभोगः सौराहोरात्रम् । तिथिश्चान्द्राहः । अर्कोदयात् सावनः । चन्द्रनक्षत्रभोगेन नाक्षत्राहोरात्रम । सावनाहोरात्रं नराणाम् । सार्क तेषां दिनमः । व्यों रात्रिः। चन्द्रमसश्चान्द्रमासः पिटणामहोरात्रम् । तेषां कृष्णाष्टम्यामर्कोदयः । अमावास्यायां मध्याह्नः । शलाष्टम्यामस्तसमयः । पौर्णमास्यामर्धरात्रम । अर्कस्य भगणभोगः दिव्याहोरात्रम् । तेषामकस्य मेषप्रवेशे सूर्योदयः कर्कटप्रवेशे मध्याह्नः। तुलाप्रवेशेऽस्तसमयः। मकरमवशेऽर्धरात्रम्। मेषादिस्थे मध्यमे जीवे जीवमा. Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy