SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । वृषान्ते दिनमानं च नाडिकाः सप्त सागराः ४७ | ३८ । तत्रैव च द्विजश्रेष्ठ अष्टचिंशत् पलानि च ॥ १०७ ॥ रसाङ्गाक्षान्तरालोऽहोरात्रं षष्टिघटोमितम् । सौम्ययाम्ये तदग्रेऽचे दिनरात्रिविचित्रता ॥ १०८ ॥ निरक्षाद्दाण सप्ताङ्क-१७५ योजने विषये द्विज । भवन्ति पलभागाश्च ७१ सत्र्यंशा नन्दरासभाः ॥ २० ॥ १०६ ॥ तत्रार्को देवभागे च धनुर्मकरसंस्थितः । न दृश्यते दैत्यभागे मिथुने कर्कटे स्थितः ॥ ११० ॥ निरक्षात् खखभूचन्द्र योजने विषये तथा । साङ्गिसर्पाद्रयो - ७८ । १५ ऽचांशास्तत्र भानुर्न दृश्यते ॥ १११ ॥ देवभागे स्थितो वृश्चिकादिराशिचतुष्टये । तथैवासुरभागे च दृषाद्ये भचतुष्टये ॥ ११२ ॥ श्रथ मेरौ भचक्रार्ध मेषादेर्भास्करं सुराः । सव्यं भ्रमन्तं पश्यन्ति सहदेवोदितं द्विज ॥ ११३ ॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy