SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अंक ४] कलिंगना चक्रवर्ती महाराज खारवेलना शिलालेखनुं विवरण संस्कृतच्छाया । बहुलं दण्डं प्रस्थापयति [1] कृष्णवेणां गतया च सेनया वित्रासितं मूषिकनगरम् [1] तृतीये पुनर्वर्षे प्राकृत मूल-पाठ । बहुलं दंडं पठापयति [1] कज्हवेनां गताय च सेनाय वितासितं मुसिकनगरं [1] ततिये पुन वसे ( पंक्ति ५ ) गंधव - वेदबुधो दंप - नत - गीतवादित संदसनाहि उसव—समाज कारापनाहि च कीडापयति नगरं [1] तथा चवथे वसे विजाधराधिवासं अहत - पुवं कालिंग पुवराज - निवेसितं .... वितध-मकुटसबिलमढिते च निखित--छत( पंक्ति ६ ) भिंगारे हित - रतन - सापतेये सवरठिक भोजके पादे वंदापयति [1] पंचमे च दानी वसे नंद राज-ति-वस-सत - ओघाटितं तनसुलिय-वाटा नाडिं नगरं पवेस [य] ति [1] सो......... भिसितोच राजसुय [2] संदश-यंतो सवकर-वणं | ( पंक्ति ७ ] अनुग्रह - अनेकानि सतसहसानि विसजति पोरं जानपदं [।] सतमं च वसं पसासतो वजिरघरव [ ] ति - घुसित-घरिनीस [-मतुकपद ] - पुंना [ति ? कुमार ]... .. [1] अठमे च वसे महता सेना ....... -- गोरधगिरिं [ ३७७ गान्धर्ववेदबुधो दम्प* - नृत्त- गीतवादित्रसन्दर्शनैरुत्सव - समाज - कारणैश्च क्रीडयति नगरी [1] तथा चतुर्थे वर्षे विद्याधराधिवासम् अहतपूर्वं कालिङ्ग - पूर्वराजनिवेशितं.. .. वितथ-- मकुटान् सार्धितबिमांश्च निक्षिप्त-छत्र भृङ्गारान् हृत-रत्न- स्वापतेयान् सर्वराष्ट्रिक भोजकान् पादावभिवादयते [ । ] पञ्चमे चेदानीं वर्षे नन्दराजस्य त्रि - शत - वर्षे अवघट्टितां तनसुलियवाटात् प्रणालीं नगरं प्रवेशयति [1] सो ( sपि च वर्षे षष्ठे ) ऽभिषिक्तश्च राजसूयं सन्दर्शयन् सर्व-कर-प अनुग्रहाननेकान् शतसहस्रं विसृजति पौराय जानपदाय [1] सप्तमं च वर्षं प्रशासतो वज्रगृहवती घुषिता गृहिणी [ सन् - मातृकपदं प्राप्नोति ? ] [ कुमारं ].. .............[।] अष्टमे च वर्षे महताx सेना .....गोरथ - गिरिं ( पंक्ति ८ ] घातयित्वा राजगृहमुपपीडयति [ । ] घातापयिता राजहं उपपीडापयति [1] एतिनं च कंमापदान - संनादेन संवित - सेन- । एतेषां च कर्मावदान - संनादेन संवीतसैन्य * दम्प= डफ इति भाषायाम् ? x महता = महात्मा ? सेनाम समस्यन्त - पदस्य विशेषणं वा । Aho ! Shrutgyanam
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy