SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ३७६] जैन साहित्य संशोधक खिंड ३ श्री खारवेल प्रशस्ति સંકેત-અસલ લેખમાં જે જે મુખ્ય શબ્દોનાં પહેલાં જગ્યા છોડી દેવામાં આવી છે એવા શબ્દને અહીં જાડ ટાઈપમાં છાપવામાં આવે છે. વિરામચિન્હને માટે પણ જગ્યા ખાલી પડેલી છે. તે ઉભી પાઈથી બતાવવામાં આવ્યું છે. ગળેલા અક્ષરો કોષ્ટકમાં બંધ કરી છાપવામાં આવ્યા છે. ઉડી ગએલા અક્ષરે મીંડાથી સૂચવવામાં આવ્યા છે. प्राकृत मूल-पाठ। संस्कृतच्छाया। (पंक्ति १) नमो अराहतानं [1] नमो सवसिधानं [ . नमोहद्भ्यः [1] नमः सर्वसिद्धेभ्यः [३] ऐरेन महाराजेन माहामेघवाहनेन चेतिराज ऐलेन महाराजेन महामेघवाहनेन चेदिराज वसवधनेन पसथ--सुभलखनेन चतुरंतठितगुनो- वंशवर्धनेन प्रशस्तशुभलक्षणेन चतुरन्त-जुठितगुपहितेन कलिंगाधिपतिना सिरि खारवेलेन णोपहितेन कलिङ्गाधिपतिना श्री क्षारवेलेन (पंक्ति २) पंदरसवसानि सिरि-कडार-सरीरवता की- पञ्चदशवाणि श्रीकडारशरीरवता क्रीडिताः डिता कुमारकीडिका [1] ततो लेखरूपगणना- कुमारक्रीडाः [1] ततो लेख्यरूपगणनाव्यवहारविधि ववहार-विधि-विसारदेन सवविजावदातेन नव- विशारदेन सर्वविद्यावदातेन नववर्षाणि यौवराज्यं वसानि योवरजं पसासितं [1] संपुण-चतु-वीसति- प्रशासितम् [1] सम्पूर्ण चतुर्विंशतिवर्षस्तदानीं वर्धवसो तदानि वधमान-सेसयो वेनाभिविजयो ततिये मानशैशवो वेनाभिविजयस्तृतीये (पंक्ति ३) ___ कलिंगराजवंस-पुरिसयुगे माहारजाभिसे चनं कलिङ्गराजवंश-पुरुष-युगे महाराज्याभिषेपापुनाति [1] अभिसितमतो च पधमे वसे वात- चनं प्राप्नोति [1] अभिषिक्तमात्रश्च प्रथमे वर्षे विहत-गोपुर-पाकार--निवेसनं पटिसंखारयति [0] वातविहतं गोपुर--प्राकार-निवेशनं प्रतिसंस्कारयति कलिंगनगरि [f] खबीर-इसि-ताल--तडाग--पाडि [0] कलिङ्गनगर्याम् खिबीरर्षि* तल्ल-तडागयो च बंधापयति [0] सवुयानपटिसंठपनं च पालीश्च बन्धयति [0] सर्वोद्यानप्रतिसंस्थापनञ्च (पंक्ति ४] कारयति [1] पनतीसाहि सतसहसेहि कारयति ॥] पञ्चत्रिंशद्भिः शतसहस्रैःx पकतियो च रंजयति [1] दुतिये च वसे अचित- प्रकृतीश्च रञ्जयति [0] द्वितीये च वर्षे अचिन्तयियिता सातकणि पछिमदिसं हय-गज-नर-रध- त्वा सातकर्णि पश्चिमदेशं+ हय-गज-नर-रथ * ऋषि-क्षिबीरस्य तल्ल- तडागस्य ४ पञ्चत्रिंशच्छत- सहलैः प्रकृतीः परिच्छिा परिगणय्य इत्येतदर्थे तृतीया । . + दिक्शब्द: पालीप्राकृते विदेशार्थोऽपि। . Aho! Shrutgyanam
SR No.009882
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 03 to 04
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages190
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy