SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अंक २] महोपाध्याय श्री यशोविजयगणि लिखित फलाफल विषयक प्रश्नपत्र [१६५ ॥श्री कुन्थुनाथ ॥१७॥ १ वरः पुण्योऽस्ति सुखी च २ कन्या भव्यास्ति परं कलहकृत् ३ पुररोधः पुण्येन छुटिष्यति ४ बद्धो मुधैव शीघ्रं छुटिष्यति . ५ धारणागतिर्मध्यमा भवेत्। ६ जयेन सर्वार्थचिन्ता कार्या ॥श्री अरनाथ ॥ १८ ॥ १ जयो भविष्यति यशोपि भविष्यति २ वरो मध्यमगुणो भविष्यति ३ कन्याऽसावुद्वेगकरी भवेत् ४ पुररोधः स्तोकदिनैर्यास्यति ५ बद्धो महाकष्टेन छुटिष्यति ६ धारणागतिः सुंदरा, उद्वेगश्च ॥श्री मल्लिनाथ ॥१९॥ १ मंत्रौषधीभ्यो महागुणो भावी २ गतं वस्तु सविलंबं स्तोकं चट० ३ आगंतुकः कष्टे पतितः, सविलंबमागमि० ४ संताने पुत्रो भावि ५ अर्थचिंता, सहजैवार्थप्राप्तिः ६ राज्यं क्वापि नास्ति, प्राणा रक्षणीयाः ॥ श्री मुनिसुव्रतस्वामि ॥२०॥ १ राज्यं भव्यं परं जनभक्तिः न २ मंत्रविद्यौषधीभ्यो मध्यमो गुणो भवि० ३ गतं गतमेव शेषं रक्षणीयं ४ आगंतुकः शीघ्र सलामोस्ति ५ संताने पुत्रो भवेन्न सुंदरः ६ अर्थचिंताऽस्ति परं न दृश्यते ॥ श्री नमिनाथ ॥ २१ ॥ १ अर्थलाभो भविष्यति, चिता न २ संताने पुत्रो भविष्यति, धनागमः ३ मंत्रौषधीभ्योऽनर्थो भावि ४ गतं शीघ्रं चटिष्यति ५ आगंतुको मार्गाद्विलंबितः ६ राज्यं सविलंय सोपक्रमं भावि ॥श्री नेमिनाथ ॥२२॥ १ संताने पुत्रो भव्यो भविष्यति २ अर्थचिंताऽस्ति परं मध्यमं पुण्यं ३ राज्यं नास्ति प्रयासो न कार्यः ४ गतं वस्तु अर्धप्रायं चटिष्यति ५ मंत्रौषधीभ्यो गुणो भावि ६ आगंतुकागमनं संप्रति दृश्यते ॥श्री पार्श्वनाथ ॥ २३ ॥ १ आगंतुका आगता एव, वर्धाप्यसे २ संताने पुत्राः पुत्रिकाश्च संति ३ अर्थचिंता विद्यते परं दुर्लभा ४ राज्यं भविष्यति प्रयासो न कार्यः ५ मंत्रविद्यौषधीभ्यो न गुणः ६ गतं वस्तु प्रायश्चटिष्यति ॥ श्री महावीर ॥ २४ ॥ १ गतं यथा तथा हस्ते चटति २ आगंतुकः संप्रति सविलंबो दृश्यते ३ संतानात्सुखं न विलोक्यं ४ राज्यं सकष्टं सविलंबं भावि ५ अर्थचिंता न कार्या ६ मंत्र विद्यौषधीभ्यो न गुणः Aho! Shrutgyanam
SR No.009881
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages290
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy