SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [ खंड ३ १६४ ] जैन साहित्य संशोधक ॥ श्री सुविधिनाथ ॥ ९॥ ॥ श्री विमलनाथ ॥ १३ ॥ १ भयं सर्वथा न कार्य १ धारणागतिभव्या भवेत् २ दतं लाभनाशाय भविष्यति २ जयः पराजयोपि भविष्यति ३ व्यापारः क्लेशफलो भविष्यति ३ वरो निःपुण्यो दरिद्रश्च स्यात् ४ सेवको भव्यो भविष्यति ४ पुण्यवति कन्येयं प्रत्यक्षश्रीः ५ सेवा मध्यमफला भविष्यति ५ किंचिद्दण्डेन पुररोधोपशमिश्यति ६ चतुःपदानां हानिर्भविष्यति ६ बद्धो बहु दण्डेनापि भाग्येन छुटिष्यति ॥ श्री शीतलनाथ ॥१०॥ ॥ श्री अनंतनाथ ॥ १४ ॥ १ चतुःपदाल्लाभो दृश्यते १ बद्धो मुधैव शीघ्रं छुटिष्यति २ भयं भविष्यति परमलीक २ धारणागतिमध्यमा भवेत् । ३ दतं सर्वथा यास्यत्येव ३ जयो नास्ति हानिर्भविष्यति ४ व्यापारो मध्यो भावी ४ वरोयं पुण्यवान् दीर्घायुश्च ५ सेवकोऽयं मध्यमगुणः ५ कन्या मध्यमा भविष्यति ६ सेवा कष्टंफललामा भावि [ नी] ६ पुररोधो महाभाग्येन छुटिप्यति ॥श्री श्रेयांसनाथ ॥११॥ ॥ श्री धर्मनाथ ॥ १५ ॥ १ सेवा सफला भविष्यति १ पुररोधोपशमिष्यति २ चतुःपदहानिः, लाभश्च स्यात् २ बद्धः छुटिष्यति द्रव्य[व्य]येन ३ भयं भवत्येवात्मचिंता कार्या ३ धारणागतिर्नोद्वेगो भविष्यति ५ दत्तं सलाभं सपरोपकारं भविष्यति ४ जयो भविष्यति पराजयश्च ५ व्यापारान्न च लाभो हानिः ५ वरो भव्योऽति अल्पायुः ६ सेवक उद्वेगकरो भविष्यति ६ कन्या कुलकलंकिनी ॥ श्री वासुपूज्य ॥ १२ ॥ ॥श्री शान्तिनाथ ॥१६॥ १ सेवको भन्योपकारी भविष्यति १ कन्या सुशीला सदाचारा २ सेवा मध्यमफला न दृश्यते २ पुररोधः कष्टेन ३ चतुःपदान्न च लाभो हानिः ३ बद्धो महाभाग्येन छुटिष्यति ४ भयं शमिष्यति चिंता न कार्या ४ धारणागतिव्या विद्यते ५ दत्तं चाटिष्यति परं बहुकाले ५ पराजयो जयो भवेत् ६ व्यापारो महाकष्टफलः ६ वरोऽयं न भव्यो व्यसनी Aho I Shrutgyanam
SR No.009881
Book TitleJain Sahitya Sanshodhak Khand 03 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1924
Total Pages290
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy