SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जैन साहित्य संशोधक ८ मातर्वसुंधरि कुतूहलिनो ममैतदापृच्छतः कथय सत्यमपास्य सान्यं । त्यागी गुणी प्रियतमः सुभगोऽभिमानी किं वास्ति नास्ति सहशो भरतार्यतुल्यः॥ ९ एको दिव्यकथाषिचारचतुरः श्रोता बुधोऽन्यः प्रिय एकः काव्यपदार्थसंगतमतिश्चान्यः परार्थोद्यतः। एकः सत्कविरन्य एक महतामाधारभूतो बुधा द्वावेतौ सखि पुष्पदन्त-भरतौ भद्रे भुवो भूषणौ ॥ १. जेगं हम्मं रम्मं दीवो चंदावं धरती पल्लंको दो वि हत्या सुवत्वं । पिया णिहा णिचं कव्वकीलाविणोश्रो अदीणतं वित्तं इसरो पुप्फवंतो। ११ सूर्यात्तेज गभीरिमा जलनिः स्थैर्य सुरातर्विधोः सौम्यत्वं कुसुमायुधात्तु सुभगं त्यागं बलेः संभ्रमात् । एकीकृत्य विनिर्मितोऽतिचतुरो धात्रा सखे सांप्रतं भरतार्यों गुणवान् सुलब्धयशसः खण्डः कषेल्लिमः ॥ १४ केलासुब्भासिकंदा धवलदिसिगोगण्णदंतांकुरोहा, सेसाही बद्धमूला जलहिजलसमुन्भूयडिंडीरवत्ता। बंभंडे वित्यरंती अमयरसमयं चंदवि फलंती, फुजंती तारोहं जयइ णघलया तुज्झ भरहेसकित्ती ॥ १५ त्यागो यस्य करोति याचकमनस्तृष्णांकुरोच्छेदनं, कीर्तिर्यस्य मनीषिणां वितनुते रोमांच वपुः । सौजन्यं सुजनेषु यस्य कुरुते प्रेमांतरां निर्वृति, श्लाघ्योऽसौ भरतः प्रभुत भवेत्कार्मिग्गियं सूक्तिमिः॥ १६ प्रतिगृहमटति यथेष्टं वैदिजनैः स्वैरसंगमावसति । भरतस्य वल्लभाऽसौ कीर्तिस्तदपीह चित्रतरं ॥ १७ बेलिभंगकंपिततनु भरतयशः सकलपाण्डुरितकेशम् । - अत्यंतवृद्धिगतमपि भुवनं बंभ्रमति तचित्रम् ॥ १८ शशधरविम्बात्कान्तिस्तेजस्तपनाद्रभीरतामुदधेः। इति गुणसमुच्चयेन प्रायो भरतः कृतो विधिना । १९ श्यामरुचिनयनसुभगं लावण्यप्रायमंगमादाय । भरतच्छुलेन संप्रति कामः कामाकृतिमुपेतः॥ २१ यस्य जनप्रसिद्धमत्सरभरमनवमपास्य चारुणि, प्रतिहतपक्षपातदानश्रीरुरसि सदा विराजते। वसति सरस्वती च सानन्दमनाविलवदनपंकजे,. स जयति जयतु जगति भरहेश्वर सुखमयममलमंगलः ॥ २२ मदकरदलितकुम्भमुक्ताफलकरभरभासुरानना, मृगपतिनादरेण यस्योऽद्धृतमनघमनर्घमासनम् । निर्मलतरपवित्रभूषणगणभूषितवपुरदारुणा, भारतमल सास्तु देवी तय बहुविधमविका मुदे ॥ २३ अंगुलिदलकलापमसमाति नखनिकरंबकर्णिकं यह पद्य ९५३ परिच्छेद के प्रारंभ में भी। यह १ यही पच ५० परिच्छेद के प्रारंभ में भी दिया है। १०२ वें परिच्छेद में भी है। ४ यह ३९ वें परि. में भी है Aho! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy