SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अंक १] ७. नपुरे रम्ये निरातङ्करसाश्रये । प्रासादमन्दिराकीर्णे । सद्ज्ञातौ ह्युपकेशवे । ७ । लोढा गोत्रे विवस्वास्त्रिजगति सुयशा ब्रह्मच ८. र्यादियुक्तः । श्रीश्रङ्गख्यातनामा गुरुवचनयुतः कामदेवादितुल्यः । जीवाजीवादितत्वे पररुचिरमतिर्लोकवर्गेषु याव । ज्जीया ९. श्चन्द्रार्कबिम्बं परिकरभृतकैः सेवितस्त्वं मुदा हि । ८ । लोढा सन्तानविज्ञातो । धनराजे गुणान्वितः । द्वादशत्रतधारी च । शुभ १०. कर्म्मणि तत्परः । ९ । तत्पुत्रो वेसराजश्च । दयावान् सुजनप्रियः । तूर्यव्रतधरः श्रीमान् चातुर्यादिगुणैर्युतः । १० । तत्पुत्रौ द्वा कुंरपाल सोणपाल प्रशस्ति ११. वभूतां च । सुरागावर्धितौ सदा । जेठू श्रीरङ्गगोत्रौ च । जिनाज्ञापालानोच्छुकौ 1 । ११ । तो जाणासीहमल्लाख्यौ जेठ्वात्मजौ बभूवतु १२. : । धर्म्मविदौ च दक्षौ च । महापूज्यौ यशोधनौ । १२ । आसीच्छ्री रङ्गजो नूनं जिनपादार्चने रतः । मनीषी सुमना भव्यो राजपा १३. ल उदारधीः । १३ । आर्या । धनदौ वर्ष भदास । पेमाख्यौ विविधसौख्यधनयुक्तौ । आस्तां प्राज्ञौ दौ च तत्त्वज्ञौ तौ तु तत्पु १४. त्रौ । १४ । रेषामिधस्तयोर्ज्येष्ठः । कल्पद्धरिव सर्वदः । राजमान्यः कुलाधारो । दयालुर्धर्म्मकर्म्मठः | १५ | रेषश्रीस्तत्प्रिया १५. भव्या । शीलालङ्कारधारिणी । पतिव्रता पतौ रक्ता । सुलशारेवतीनिमा । १६ । श्री पद्मप्रभम्बस्य नवीनस्य जिनाल [ ३१ १६. ये । प्रतिष्ठा कारिता येन सत् श्राद्धगुणशालिना 4 । १७ । ललौ तूर्यव्रतं यस्तु । श्रुत्वा कल्याणदेशनां । राजश्रीनन्दनः १७. श्रेष्ठ । आनन्द श्रावकोपमः । १८ । तत्सूनुः कुंरपालः । किल विमलमतिः स्वर्णपालो द्वितीय- । चातुर्यौदार्यधैर्यप्रमु I १८. खगुणनिधिर्भाग्यसौभाग्यशाली । तौ द्वौ रूपाभिरामौ । विविधजिनवृषध्यानकृत्यैकनिष्ठौ । त्यागैः कर्णावतारौ निज १९. कुलतिलकौ वस्तुपालोपमा पुण्यकर्तारौ । विख्यातौ भ्रा 1 1 च्छ के लिये जैन लिपि का चिन्ह | 2 लेख में आसीछ्रीरंग ० लिखा है । 3 पत्यौ होना चाहिये था । । १९ । श्री जहांगीरभूपालामात्यैौ धर्म्मधुरन्धरौ । धनिनौ २०. तरौ भुवि । २० । याभ्यामुप्तं नवक्षेत्रे । वित्तबीजमनुत्तरम् । तौ धन्यौ कामदौं लोके । लोढागोत्रावतंसकौ । २१ । अवा 4 सच् श्राद्ध ० या सच्छ्राद्ध होना चाहिये था । 5 लेख में आनंद • लिखा 1 Aho ! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy