SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [ खंड २ नं० ३११. श्रीमत्संवत् १६७१ वैशाष सुदि ३ शनौ श्री आगरानगरे ओसवाल ज्ञाती लोढा गोले - गावंसे सा० पेमन भार्या श्री शक्तादे पुत्र सा० घेतसी भा० भक्तादे पुत्र सा०० - सांगश्रा अंचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्री विमलनाथ बिंबं प्रतिष्ठापितं सा० क्रुरपाल.... । ३० | जैन साहित्य संशोधक नं० ३१२. [ सं० १६७१ ] ॥ संघपति श्री कुंरपाल सं० सोनपालैः स्वमातृपुन्यार्थ श्री अचलगच्छे पूज्य श्री ५ श्री धर्ममूर्तिसूरि पट्टाम्बुजहंस श्री ५ श्री कल्याणसागर सरीणामुपदेशेन श्री पार्श्वनाथबिंबं प्रतिष्ठापितं पूज्यमानं चिरं नंदतु ॥ नं० ४३३. श्रीमत्संवत १६७१ वर्षे वैशाष सुदि ३ शनौ श्री आगरावास्त-योसवाल ज्ञातीय लोढा गोत्रे गावं-त्रा स० ऋषभदास भार्या रेषश्री तत्पुत्र श्री कुंरपाल सोनपाल संघाधिपे स्वानुजवर दुनीचंदस्य पुण्यार्थी उपकाराय श्री अंचलगच्छे पूज्य श्री ५ कल्याणसागरसूरीणामुपदेशेन श्री आदिनाथबिंबं प्रतिष्ठापितं ॥ ] प्रशस्ति की नकल (नोट: - [ ] इन चिन्हों में दिये अक्षर टूट गए हैं या साफ नहीं पढे जाते ) ॥ पातसाहि श्री जहांगी[र] ॥ १. ॥ ॐ ॥ श्री सिद्धेभ्यो नमः ॥ स्वस्ति श्री ष्णुपुत्रो निखिलगुणयुतः पारगो वी - रागः । पायाद् वः क्षीणकर्मा सुरशिखरिसमः के [रूप] - २. तीर्थप्रदाने ॥ श्री श्रेयान् धर्म्ममूर्तिर्भविकजनमनः पंकजे बिम्ब भानुः । कल्याणाम्भोधिचन्द्रः सुरनरनिकरैः सेव्य [ मा ] ३. नः कृपालुः ॥ १ ॥ ऋषभप्रमुखाः सार्वा 2 । गौतमाद्या मुनीश्वराः । पापकर्म्मविनिर्मुक्ताः क्षेमं कुर्वन्तु सर्वदा ॥ २ ॥ कुंर ४. पालस्वर्णपाल । धर्मकृत्यपरायणौ । स्ववंशकुजमार्त्तण्डौ । प्रशस्तिर्लिख्यते तयोः ॥ ३ ॥ श्रीमति हायने रम्ये चन्द्रर्षिरस - ५. भूमिते १६७१ । षड्ेत्रिंशत्तिथिशाके १५३६ विक्रमादित्यभूपतेः ॥ ४ ॥ राधमासे वसन्त शुक्लायां तृतीयातिथौ । युक्ते तु ६. रोहिणीमेन निर्दोषे गुरुवासरे ॥ ९ ॥ श्री मदञ्च गच्छाख्ये । सर्वगच्छावतंसके । सिद्धान्ताख्यातमार्गेण । राजिते विश्वविस्तृते । ६ । उग्रसे . 1 लेख में विंव 2 विसर्ग खोदकर काटी गई है जिस से विराम सा प्रतीत होता है । 3 षट्० चाहिये । 4 << ल " खोदने से रह गया था । पीछे च ग के नीचे खोदा गया है । 5 ग्ग के लिये ग्र चिन्ह लिखा गया है । Aho ! Shrutgyanam
SR No.009879
Book TitleJain Sahitya Sanshodhak Khand 02 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1923
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy