SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जैन साहित्य संशोधक। [भाग १ 'तत्र स्वार्थ त्रिरूपालिङ्गमोऽर्थदृगिति ॥ २॥ , ग्रंथोंके टीकाकार धर्मोत्तर नहीं परंतु उनके पूर्वज 'परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनमिति ॥ ३॥' वृद्धधर्मोत्तर होने चाहिए। नहीं तो फिर इन अर्वात्रीणि लक्षणानि 'तिमिराशभ्रमण नौयानसङक्षो. चीन धर्मात्तरका समय कमसे कम १०० वर्ष जि तना पीछे हटाना चाहिए। भाद्यनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षमिति ॥१॥' धनाहितावब्रममावकल्पक ज्ञान प्रत्यक्षामाता। परंतु इन प्रसिद्ध धर्मोत्तरके, हरिभद्र के पूर्वग त्रिलक्षणाल्लिङ्गाद्यदनुमेयेऽर्थे ज्ञानं तत्स्वार्थमनुमानमि- न होने में एक इतर प्रमाण भी प्राप्त होता है। धर्मो. ति ॥ २॥' ' यथैव हि स्वयं त्रिरूपाल्लिङ्ग-तो त्तर रचित न्यायबिन्दुटीकाके ऊपर मल्लवादी नाम लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिज्ञानोत्पिपाद- के एक जैन विद्वान् की टिप्पणी लिखी हुई उपलयिषया त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति ।। च ब्ध है। इस टिप्पणी के देखनेसे ज्ञात होता है कि व्याचक्षाणो लक्ष्यस्यैव विधिमकीर्तयत्. तथा ' लक्ष्य धर्मोत्तरने अपनी टीकामें कई जगह न्यायबिन्दुलक्षणभावविधानवाक्ये, इत्यपक्रम्य लक्षणमेव वि. के पूर्वकाकार विनीतदेवकी ( और साथमें शांघीयत इत्यभिदधानः कथं न स्ववचनविरोधमव. न्तिभद्रकी भी) की हुई टीकाको क्षित बतलाई है और उसका खण्डन किया है। टिप्पणी लेखबुध्यसे । कके इस बातके सूचक वाक्य कुछ ये हैं*(स्यद्वादरत्नाकर, पृ. ११. ) (४) बलदेवबलं स्वीयं दर्शयन्ननिदर्शनम् । १- सम्यग्ज्ञानेत्यादिना (१.५) विनीतदेववृद्धधर्मोत्तरस्यैवं भावमत्र न्यरूपयत् ॥ न्याख्यां दूषयति । (पृ. ३ ) (स्थाद्वादरत्नाकार, पृ. ११. ) २- हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या (५) वृद्धसेवापसिद्धोऽपि वन्नेवं विशतिः । दूषिता । (पृ. १३). बालवत्स्यादुपाल्लभ्यस्त्रैविद्यविदुषामयम् ॥ ३- उत्तरेण ग्रन्थेन सर्वशब्द (५.२) इत्या. तथाहि-सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचा- दिना टीकाकृतां व्याख्यां दूषयति । विनीलतया तुल्यस्वरूपयोरपि व्युत्पत्तिव्यवहारकालयोरतु. तदेवशान्तभद्राभ्यामेवमाशय व्याख्याल्यतामुपकल्पयन् बाल इवैकामप्यङ्गलिं वेगवत्तया च. तम् । (पृ. १३). चलयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते त्रैविद्य ४- यथार्थाविनाभावेत्यादिना ( ६. १३) कोविदैः। अनेन विनीतदेवशान्तभद्रयोयाख्या च दू(स्याद्वादरत्नाकर, पृ. १२.) षिता । (पृ. १६). ( ६ ) यच्चावाचि ' अत एवेत्यादि । तत्राय- ५- अनेन लक्ष्यलक्षणभाव दर्शयता विनीतदेवमाशयः, लक्ष्यं हि प्रसिद्धमनुवाद्यं भवतीत्यस्मा व्याख्यानं संज्ञासंज्ञिसम्बन्धरूपं प्रत्युक्तम् । द्भूतविभक्तयो द्वितीयाद्याः समुपादीयन्ते लक्षणं पुन (पृ. १७). रप्रसिद्धं विधेयमित्यतो भव्यविभक्तिः प्रथमैव प्रयुज्यत ६- तेन यद्विनीतदेवेन सामान्ययोर्वाच्यवाचकइति । सोऽयं साहित्यज्ञताभिमानात् तत्र वृद्धधर्मोत्तर भावमङ्गीकृत्य निर्विकल्पकत्वमिन्द्रियविज्ञामधरयति, स्वयं त्वेवं व्याचष्ट इति किमन्यदस्य दे- नस्य प्रतिपादितं तषितं भङ्ग्या । (पृ. वानां प्रियस्य श्लाघनीयता प्रज्ञायाः । २३-४). .. (स्याद्व दरत्नाकर, पृ. १३) ये विनीतदेव राजा ललितचन्द्र के समकालीन इन अवतरणासे स्पष्ट ज्ञात ॥ है कि धर्मो * यिलिओथिका बुद्धिका ( सेंटपिटर्सबर्ग, रशिया) में तर नामके दो आचार्य हो गये हैं । अतः हरि- प्रकाशित । भद्रने उक्त जिस धर्मोत्तरीयसूत्रको उद्धृत किया । देखो सतीशचन्द्र वि. लिखित ' मध्यकालीन भारतीय है उसके कर्ता, न्यायाबन्दु आदि धर्मकीर्तिकृत न्यायशास्त्रका इतिहास । पृ. ११९ । Aho! Shrutgyanam
SR No.009877
Book TitleJain Sahitya Sanshodhak Khand 01 Ank 01 to 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samaj Puna
Publication Year1922
Total Pages274
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy