SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विषयः मुनित्रयमिति तदुक्तीरिति विषयश्चाधिकारश्व ननु संज्ञाचेति अइ उणित्यादि माहेश्वराणीति एषामन्त्या इत सूत्रेकारश्चेति हकारादिष्वकार० हलन्त्यमिति । प्रत्याहारेष्वित आदिरन्त्येि आये इति अर्वाङिति अतन्त्रमिति केति संज्ञाप्रकरणे | फक्किकारत्नमञ्जूषायाः प्रथमभागस्य विषयानुक्रमणिका | इति स्थानां, येरा शतचक्रम् प्रक्रियादशायां अस्य चाष्टाध्याय त्रिपाद्यामपीति अत्राण परेण ऐ औजिति नाम्झलौ परिभाषाप्रकरणे | अष्टाभ्य औशित्यादौ श्रसन्धौ । स्थानत आन्त० इति धकारस्य farafaeपाच्चत्वारि सुयुपास्य इति पृष्ठम् पं० १ ११ २ ३ ३ १६ ४ २ L ११ ४ १३ ५ ६ m m ६ ६ १० १४ ६ १८ ६ २४ २५ wwwww ६ ६ ६ ७ 6 6 6 ७ ७ ८ ८ १७ २६ ७ a २६ ३० ३२ ८ ९ २३ २ ९ २६ १० १० १० १२ १० २१ विषयः धाश इति ननु चाहत आदित्यो वान्त इत्यत्र छकाराद्वा तनिमित्तस्यैव कानि सन्ति तत्रान्तरतम्यादिति पुरस्तादिति अर्थवद्ग्रहण इह पूर्वान्तवद्भावेन उपसर्गेणैव धातोराक्षेपे अवि किम् ऋति सवर्णे अतीति निवृत्तमिति व्यवस्थितविभा० अथ प्रकृति भावः नित्यमिति किमिति ननु 'अव स्फो०' स्वविधिसाम० चकारो न कर्त्तव्यः वत्किमिति रामकृष्णावमू० चत्वस्यासिद्धत्वा० अर्थग्रहणम् हल्सन्धौ । टोः किम् स्थानप्रयत्नाभ्यां कथं तर्हि मदोदग्राः अत्राघोषस्य पदस्येति किम् कुर्वन्तीत्यत्र संस्कर्त्ता Aho! Shrutgyanam पृष्ठन् पं १० २९ ११ ५ ११ ९ ११ १३ ११ १९ १२ १२ ३२ १२ २६ १३ ३ १३ १४ १२ १४ १९ १४ २९ १५ १० १५ २६ १६ १६ २० १६ २४ १६ ३१ १७ २ १७ ६ १७ २३ १८ ४ १८ ८ १८ १७ २० १ २० १३ २१ 19 २१ २१ २२ २२ १६ २८ २ ८
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy