SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ -श्रीहरिकृष्णातिबन्धमणिमाळाया: षष्ठो (६) मणिः । फकिकारत्नमञ्जूषा सिद्धान्तकौमुदीस्थपङ्किव्याख्यानरूपा। मुद्गलपुर ( मुङ्गर ) मण्डलान्तर्गत महमदाग्रामवास्तव्येन गणपति. टक्कुरात्मजैकनाथठक्कुरात्मजेन व्याकरणकाव्यतीर्थेन ठक्कुरोपनामक पण्डितश्रीकनकलालशर्मणा मैथिलेन रचिता तेनैव संशोधिता च । (स्त्रीप्रत्ययान्ता प्रथमो भागः ) प्रकाशक: श्रीहरिकृष्णनिबन्धभवनम्, बनारस सिटी। चतुर्थावृत्तिः] [१९८८ राजशासनानुसारेण सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । Aho! Shrutgyanam
SR No.009875
Book TitleFakkika Ratna Manjusha
Original Sutra AuthorN/A
AuthorKanaklal Thakur
PublisherHarikrishna Nibandh Bhawan Benaras
Publication Year1932
Total Pages280
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy