SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वर्गस्तु रौद्रनियतो वृषभध्वजाब्जश्रीमाल्यवगिरिजमुम्भकशूर्पकर्णः । मन्त्राभिचारनिपुणः परदारसक्ताः पैशून्यशाव्यनिरतः विटपीचकृष्णाः ॥ २० ।। वंगोंदितेश्च पुरुषादपयः पयोधि पागजोतिषाश्चमगधाः मिथिलाभुवश्च । सत्यादिभद्रगुणरूपयशः कुलाढ्याः सेवारताश्च वणिजोजटिनश्च वंशा ॥ २१ ॥ पुष्यस्य वर्गउदयाचलकाशिचोला श्रीतामलितपुरकोशलवर्धमानाः । गोधूमशालियवधान्यरसेक्षुचाटीनीरोपजीविसचिवाश्च गजाशनाश्च ॥ २२ ॥ वर्गो भवेत् भुजगशस्य कलिङ्गवङ्ग वैदर्भवत्सविषया प्रवरोलकर्णाः । कीटाः विषाः विषधराः परवस्तुकामाः नन्दाश्च नाग विटपी तृणधान्यकञ्च ॥ २३ ॥ वर्गो मसामुनियतो वृषनारिकेलविन्ध्याः सचर्मवसनास्त्रिपुराश्चपाण्डवः । कोष्टालयः सवणिजः पितृभक्तशूराः स्त्रीवेषिणो बटतरुगिरिनिश्रयाश्च ॥ २४ ॥ वर्गो भगस्य शबराश्रय राजधानी ये वालिराज्यसहनाईदशाणदेशाः। कार्पासयाज्ञिकतिलालवनम्पलास१ वर्गोंदितेस्व । २ भुद्र। ३ विशः। ४ गिरिनिधियश्च । ५ पलासो। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy