SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ( १.४ > मासादिवासरान्तः कालस्ताराप्रमाणेन । सत्तन्नक्षत्रसंज्ञाः ज्वरादिपीडासु विज्ञेयाः ॥ १३ ॥ इन्द्रानिलादिब्रह्म सौम्ये शाकी हि वारुणः । चित्राश्वयाम्यगोलाः स्युः शेषाश्चोत्तरगोलकाः ॥ १४ ॥ वर्गोश्विनोविषतरुभैिषजस्तुरङ्गाः तत्पोषकास्तदधिरोहजनाश्चमूपाः । युक्ताः जनाश्च तुरगक्रयविक्रयेषु सैन्यानि मालवकिरात पुलिन्दचीनाः ॥ १५ ॥ वर्गों यमस्य कनकक्षितिमुञ्जवैरी गान्धर्ववरिवसनास्त्रिदशस्वदेशाः । क्रव्यादनाश्च तरुरामलकश्च फल्गु वस्तू निबन्धवधताडणलालसाश्च ॥ १६ ॥ वर्गीग्निभस्य तु मरुद्भवसालगोषा कर्णाटयामुनभुवश्च सरस्वतीजाः । अब्दज्ञमन्त्रिजननापितकुम्भकाराः विश्व वह्निशरणास्तंरुरुप्रपूणाः ॥ १७ ॥ वर्ग: प्रजेशनियतः खलु शूरसेनाः । पञ्चालमाधुरक निर्वसनाश्च गौडाः । गोजातवारिचरकर्षक रेंन्यवस्तु जम्बुद्रमाश्च धनिनः शकटाधिकाराः ॥ १८ ॥ वर्गो भवेन्मृगशिरोंनियतो गजाश्त्र साङ्केतकापिलकुरुक्षितिपारियात्रा | शानोद्यताः सुरभिपुष्पफलांशुकानि रत्नानि वृश्चिकहराः खदिर-माश्च ॥ १२ ॥ Nod २ कुलिन्द | ३ तरुरुहसुनः । ४ वर्ग । ६ पञ्चक= पावक । १ ब । ५ रण्यवस्तु | Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy