SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः ॥ → भाखती संस्कृत भाषा टीकोदाहरण सम्वलिता । गौरीविलासिनः पादौ ध्यायं ध्यायं पुनः पुनः । भास्वत्याः क्रियते टीका मयेयं छात्रबोधिनी ॥ १ ॥ मङ्गलं ग्रन्थसमयश्च - नत्वा मुरारेश्चरणारविन्दं श्रीमाञ्छतानन्द इति प्रसिद्धः । तां भास्वतीं शिष्य हितार्थमाह शाके विहीने शशिपक्षखैकैः ॥१॥ सं० टी० - ग्रन्थादौग्रन्थ मध्येग्रन्थान्ते ग्रन्थ निर्विघ्नं समाप्त्यर्थं तथा शिष्येभ्य आनुषङ्गिक मङ्गलार्थञ्च मङ्गलाचरणमाचरणीयमिति शिष्टाचारः, श्रीमाञ्छतानन्द संज्ञकेनेति प्रसिद्धः य आचार्यवर्यः सः मुरारेश्चरणारविन्दं श्री कृष्णस्यपादपद्मं नत्वा शिष्यहितार्थं तां भास्वतीमाह कदा शशिपक्षखैकैर्विहीनेशाके, अत इष्टशकमध्ये शशिपक्षखैकैर्विहीने, ऊनितेसति ग्रन्थोत्पत्तेरन्दाभवन्ति ॥ १ ॥ Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy