SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रहस्पष्टाधिकार। दशाद्यङ्कानि ( दहाई )। 2 . | • • " अंश कला विक ० शतायङ्कानि ( सैकड़ा)। दिनगण २०० अंश कला विकला विधिः ग्रहाणांनक्षत्रगताद्राशिगतकरणराशिगतान्नक्षत्रगतकरण भादिः कृतघ्नोऽङ्कहतो ग्रहस्तु राश्यादिरकैर्गुणितः कृताप्तः । भादिर्भवेद् भादिषु राशिहारः . शराकृती राशिमुखे शतञ्च ॥११॥ सं० टी०-भादिनक्षत्रादिः कृतघ्नोऽङ्कहतो नवभिर्विभाजितो राश्यादिको भवेत् , एवं राश्यादिको ग्रहोङ्कवभिर्गुणितः कृताप्तश्चतुर्भिविभाजितो भादिनक्षत्रादि गतग्रहो भवेत् तु भादिषु नक्षत्रादिषु शरा. कृती राशिहारः, राशिमुखे शतञ्च-अर्थात् नक्षत्रादिषु Aho! Shrutgyanam
SR No.009873
Book TitleBhasvati
Original Sutra AuthorN/A
AuthorShatanand Marchata
PublisherChaukhamba Sanskrit Series Office
Publication Year1917
Total Pages182
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy