SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २४ ॥श्रीअर्जुनपताका ॥ स्याद्भावनातिशयतः शकुनेऽशुभेपि । सम्यक् फलं तदितर तुशुभे विहंगे ॥ स्वप्नेप्युपश्रुतिषु धर्म विघौ तथात्र । मंपि चिंत्य फलदा किलभाव नैव ॥३॥ अर्थ:-भावनाना अतिशयथी अशुभ शकुन मां पण सम्यक् शुभ फलनी प्राप्ति थाय छे, अने शुभ [विहंगमां = ] शकुन मां अशुभ फलनी प्राप्ति थाय छ, प्रमाणे स्वप्नमा उपश्रुतिओमां अने धर्मविधिओमां पण जेम शुभाशुभ फळनी प्राप्ति भावना विशेषथी छे, तेवी रीते अहिं मंत्रमा (यंत्रमा) पण निश्चय भावनाज अचिंत्य फळ आपनारी छे. ॥३॥ ते तैवसा यवन विंशति यंत्र मध्येऽर्काके १२ द्वयस्य रवत षड् गणने कलांके १६ ॥ प्राज्ञैःफलाय कथिता हदि भावनैव । नैवान्यथी भवति विंशति यंत्रसिद्धि ॥४॥ अर्थ:-ते कारणथीज यवनना विंशति यंत्रमा अर्क-१२ ना अंकमा २ नी गणत्री अने कला=१६ ना अंकमां ६ नी गणत्री थाय छे. बुद्धिमानोओ हृदयनी भावनाज फळ आपनारी कही छे, नहितर विंशति यंत्रनी सिद्धी थती नथी. ॥४॥ [ यवननो विंशतियंत्र आगळ दावशे]. तत्रायं केषां चिदभिनिवेशः क्लेशः कृमपाप्ताकं लोपे पुनस्तत्कार्य नधार्य प्रसक्ता दर्शनं लोपः तस्मिन् जाते यदि तेन कार्यस्या त्तर्हि कानि संतीत्यादौ यकारः स्यात् धातोरकार लोपेपि तत्कार्य प्रसंगात् मृतो ज्जीवन प्रायत्वादशुद्धमिदं यत्रं लोपस्य ध्वंस रूपस्य नित्यत्वात् नचभावनैव सवत्र फलदा 'गुडोय' मिति मुग्ध भावनया खाद्यमानेन विषन मरणात् अशुद्धे नाणकादौ शुद्ध धिया गृह्यमाणेपि न तत्फलं तस्मानकोंकः कार्यद्वये गम्य इति अन्रोच्यते नायमेकान्तःकान्तः अचकथ दित्यादौ लुप्ताकारस्य वृध्यभाव प्रयोजकत्वात् अंकविद्यायामपि केवलस्य विंदोरनंकत्वेपि अंक संनिधानेकत्वाच नचेदंकगणना नषांत Aho I Shrutgyanam
SR No.009872
Book TitleAnubhutsiddh Visa Yantra
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMahavir Granthmala
Publication Year1937
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy