SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - अनुमोगदाणा - (11) भवियसरीरदव्वसंखा जाणगसरीर-भवियसरीरवतिरित्ता दव्वसंखा से किं तं जाणगसरीरदव्वसंखा जाणगसरीरदव्वसंखा-संखा ति पयत्याहिगारजाणगस्स जं सरीरयं ववमय-यचाविय-चत्तदेहं जीवविप्पजद सेजागयं वा संधारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताणं कोइ वएज्जा-अहोणं इमेणं सरीरसमुस्सएणं जिणदिउणं भावेण संखा ति पयं आपवियं पन्नवियं पवियं दसियं निदंसियं उयदंसियं जहा को दिलुतो अयं महकमे आसी अयं घयकुमे आसी से तं जाणगसरीरदव्वसंखा सं किं तं भयियसरीरदव्वसंखा मवियसरीरदव्वसंखा-जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमस्सएणं जिणदिदेणं भावेणं संखा ति पयं सेयकाले सिक्खिस्सइ न ताय सिक्खइ जहा को दिलुतो अयं महुकुंभे भविस्सइ अयं धयकुंभे भविस्सइ से तं भवियसरीरदव्यसंखा से किं तं भवियसरीरदब्वसंखा भवियसरीरदब्बसंखा-जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावणं संखा ति पर्य सेयकाले सिक्खिस्सइ न ताव सिक्खइ जहा को दिखंतो अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ से तं भवियसरीरदव्यसंखा से कि तं जाणगसरीर-भवियसरीर-यतिरित्ता दव्यसंखा जाणगसरीर-मविय-सरीर-यतिरित्ता दव्यसंखा तिविहा पत्नत्ता तं जहा-एगमविए बताउए अभिमुहनामगोत्ते य एगभविए णं मंते एगमविए ति कालओ केवचिरं होइ जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुचकोडी बद्धाउए णं मंते बताउए त्ति कालओ केयश्चिरं होइ जहणेणं अंतोमुहत्तं उकोसेणं पुव्यकोडी-तिभागं अभिमुहनामगोतेणं मंते अभिमुहनामगोते त्ति कालओ केवच्चिर होइ जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं इयाणिं को नओ कं संखं इच्छइ नेगम संगहववहारा तिविहं संखं इच्छंति तं जहा-एगमवियं बद्धाउयं अभिमुहनामगोत्तं च उज्नुसुओ दुविहं संखं इच्चइ तं जहा बद्धाउयं च अभिमुहनामगोत्तं च तिष्णि सद्दनया अभिमुहनामगोत्तं संखं इच्छंति से तं जाणगसरीर-भवियसरीरवतिरित्ता दव्यसंखा से तं नोआहमओ दव्यसंखा से तं दव्वसंखा से किं तं ओवम्मसंखा ओवप्मसंखा चउन्विहा पनत्ता तं जहा-अस्थि संतयं संतएम उवमिआइ अत्यि संतयं असंतएणं उवमिआइ अस्थि असंतयं संतएणं उवमिनइ अस्थि असंतयं असंतएणं उयमिझइ तस्य संतयं संतएणं उमिञ्जइ जहा-संता अरहंता संतएहिं पुरवरेहिं संतएहि कवाडेहिं संतएहि वच्छेहिं उयमिकंति जहा।१४६-१1-146-1 (३१२) पुरवर-कयाड-यच्छा फलिहमुया दंदहि-त्पणियघोसा सिरिवच्छंकियवच्छा सव्वे वि जिणा चउब्बीसं (३१३) संतयं असंतएणं उवमिज्जड़ जहा-संताई नेरइय-तिरिक्खजोणिय-मणुस्स-देवाणं आउयाइं असंतएहिं पलिओवम-सागरोवमहिं उवमिङ्गति असंतयं संतएणं उयमिझाइ १४६-२) (३१४) परिजूरियपेरंतं चलंतबेटे पडतनिच्छीरं पत्तंबसणप्पत्तंकालप्पत्तंभणइ गाई (३१५) जह तुब्मे तह अम्हे तुम्हे विय होहिहाजहा अम्हे अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं (३१६) नवि अस्थि नविय होही उल्लावो किसल-पंडुपत्ताणं उवमा खत्तु एस कया भवियजण-वियोहणट्ठाए ११२२||-122 (३१७) असंतयं असंतएणं उवमिज्जइ-जहा खरविसाणं तहा ससविसाणं से तं 119१९||-118 ||१२011-120 ||१२१0-121 For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy