SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० Acharya Shri Kailassagarsuri Gyanmandir अनु ओगदारा (३०३) (३०३) तं जहा- खत्तेण वा वणेण वा लछणेण वा मसेण वा तिलएण वा से तं पुववं से किं तं सेसवं पंचविहं कजेणं कारणेणं गुणेणं अवयवेणं आसएणं से किं तं कोण संखं सद्देणं भेरि तालिएणं बसभं र्टिकिएणं मोरं केकाइएणं हवं हेसिएणं हरिंथ गुलगुलाइएणं रहं धणधणाइएणं से तं कज्जेणं से किं तं कारणेणं तंतवो पडस्स कारणं न पडो तंतुकारणं वीरणा कडस्स कारणं न कहो वीरणकारणं पिंड घडस कारणं न घडो मपिंडकारणं से तं कारणेण से किं तं गुणेणं-सुवणं निकसेणं पुष्पं गंधेण लवणं रसेणं मइरं आसाएणं वत्थं फासेणं से तं गुणेणं से किं तं अवयवेगं अवयवेणं-महिसं सिंगेणं कुक्कुडं सिहाए हथि विसाणेणं वराहं दाढाए मोरं पिछेणं आसं खुरेणं वग्धं नणं चमरि घालगुंडेणं दुपयं मणुस्सयादि चउप्पयं गवमादि बहुपयं गोम्हियादि कनरं नंगलेणं सीहं केसरेणं वसहं ककुहेणं महिलं वलयबाहाए ।१४४-२1-144-2 (३०४) परियरबंधेण भडं जाणेज्जा महिलिय निवसणेणं सित्येण दोणपागं कवि च एगाए गाहाए |99||-116 (३०५) से तं अवयवेगं से किं तं आसएवं आसएणं-अग्णि धूमेणं सलिलं बलगाहिं वुट्ठि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं इंगिताकारित ज्ञेयैः क्रियामि भाषितेन च नेत्रबक्त्रविकारैश्च गृह्यते ऽन्तर्गतं मनः से तं आसएणं से तं सेसचं से किं तं दिट्ठसाहम्मवं दुविहं सामन्नदिट्टं च विसेसदिट्टं च से किं तं सामन्नदिट्ठ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो जहा एगो करिसावणो तहा बहये करिसावणा जहा बहवे करिसायणा तहा एगो करिसावणो से तं सामन्नदि से किं तं विसेसदिट्ठ से जहनामाए केइ पुरिसे बहूसे बहूणं पुरिसाणं मझे पुव्यदि पुरिसं पञ्चभिजाणेज्जा- अयं से पुरिसे बहूणं वा करिसावणाणं मज्झे पुव्वदिट्टं करिसावणं पञ्चभिजाणेज्जा- अयं से करिसावणे से तं विसेस सदिट्ठ से तं दिवसाहम्मवं, तस्स समासओ तिविहं गहणं भवइ तं जहा-तीयकालगहणं पडुप्पन्नकालगहणं अणागयकालगहणं से किं तं तीयकालगहणं तीयकालगहणं- उत्तिणाणि वणाणि निष्फन्नतस्तं वा मेइणि पुष्णाणि य कुंड-सर-नदि- दह तलागाणि पासित्ता तेणं साहिज जहा सुबुद्धी आसी से तं तीय कालगणं से किं तं पडुप्पन्नकालगहणं पडुप्पन्त्रकालगहणं साहुं गोयरग्गगयं विच्छड्डियपउरमत्तपाणं पासित्ता तेणं साहिज्जइ जहा- सुभिक्खे वह से तं पडुप्पन्नकालगहणं से किं तं अणागयकालगहणं 19४४-३/- 144-3 (३०६ ) अब्मस्स निष्पलत्तं कसिणा व गिरी सविया मेहा थणियं वाउब्यास संझा रत्ताय पणिद्धा य 1199७||-117 (३०७) वारुणं वा माहिंदं वा अष्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहासुबुट्टी भविस्सइ से तं अणागयकालगहणं एएसिं चेव विषजासे तिविषं गहणं भवइ तं जहातीयकालगहणं जाव अण्णाrयकालगहणं से किं तं तीयकालग्रहणं नित्तिणाई वणाई अनिष्फण्णसस्सं वा मेइणिं सुक्काणि य कुंड-सर-नदि- दह-तलगाई पासित्ता तेणं साहिज्जइ जहाकुबुट्टी आसी से तं तीयकालहणं से किं तं पडुप्पन्नकालगहणं साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिजड़ जहा-दुभिक्खे वट्टइ से तं पडुप्पमाणका लगहणं से किं तं अणागयकालगरुणं १४४-४]-1444 (३०८) धूमायंति दिसाओ संचिक्खिय पेइणी अपडि बद्धा वाया नेरइया खलु कुट्टिमैवं निवेयंति For Private And Personal Use Only 1992-118
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy