SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुतं- २९९ तेयग- कम्मगसरीरा जहा एएसिं चेव ओरालिया तहा पाणियव्वा वाणमंतराणं ओरालि यसरीरा जहा नेरइयाणं वाणमंतराणं भंते केवइया बेउब्वियसरीरा दुविहा बद्धेल्या य मुक्केल्ल्या य तत्य णं जेते बद्धेल्लया ते णं असंखेज्जा- असंखेचाहिं उस्सप्पिणी- ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखेनाओ सेढीओ पयरस्स असंखेइभागो तासि णं सेटीणं विक्खंभसूई संखेजजोयणसयवग्गपलिओभागो पयरस्स मुक्केल्लया जहा ओहिया ओरालिया आहारगसरीरा दुविहा वि जहा असुरकुमाराणं, वाणमंतराणं घंते केवइया तेयग-कम्मगसरीरा जहा एएसिं चैव वेउब्विय सरीरा तहा भाणियच्या जोइसियाणं ओरालियसरीरा जहा नेरइयाणं, जोइसियाणं भंते केवइ बेव्वियसरी दुविहा बल्लया य मुक्केल्लया य तत्यं णं जेते षद्वेल्लया जाय तासि णं सेटीणं विक्खंभसूई बेछप्पनंगुलसयवग्गपलिभागो पयरस्स मुक्केल्लया जहा ओहिया ओरालिया आहारगसरीरा जहा नेरइयाणं तहा भाणियव्या तेयण-कम्मगसरीरा जहा एएसिं चेव वेउब्विया तहा भाणियव्वा वैमाणियाणं घंते केवइया ओरालियसरीरा जहा नेरइयाणं तहा, वेमाणियाणं भंते केवइया वेउब्वियसरी दुविहा बद्धेल्लया य मुक्केल्लया य तत्थ णं जेते बद्धेल्लया जाब तासि णं सेटीणं विक्खंभसूई अंगुलबीयवग्गमूलं तइयवाग- मूलपडुप्पत्रं अहय णं अंगुलतइयवग्गमूलधणप्पमाणमेत्ताओ सेढीओ मुक्केल्ल्या जहा ओहिया ओरालिया आहारगसरीरा जहा नेरइयाणं तेयग-कम्मगसरीरा जहा एएसिं चैव वेउव्वियसरीरा तहा भाणियव्वा से तं सुहुमे खेत्तपलिओवमे सेतं खेत्त पनि ओवमे से तं पलिओवमे से तं विभागनिष्फण्णे से तं कालप्यमाणे । १४२1-142 (३००) से किं तं भावप्यमाणे भावप्यमाणे तिविहे पत्रत्ते तं जहा गुणप्पमाणे नयप्पमाणे संखप्पमाणे 19४३/-143 (३०१ ) से किं तं गुणप्पमाणे गुणप्पमाणे दुविहे पन्नत्ते तं जहा जीवगुणप्रमाणे य अजीवगुणम्पमाणे य से किं तं अजीवगुणप्पमाणे अजीवगुणम्पमाणे पंचविहे पन्नत्ते तं जहावण्णगुणप्पमाणे गंधगुणष्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्यमाणे से किं तं वण्णगुणप्पमाणे पंचविहे कालवण्णगुणप्पमाणे जाव सुक्किलवण्णगुणप्पमाणे से तं वण्णगुणप्पमाणे से किं तं गंधगुणप्पमाणे दुविहे सुब्भिगंधगुणप्पमाणे दुब्मिगंध-गुणप्पमाणे से तं गंधगुणप्पमाणे से किं तं रसगुणप्पमाणे पंचविहे तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे से तं रसगुणप्यमाणे से किं तं फागुणप्यमाणे अविहे कक्खडफासगुणप्पभाणे जाव लुक्ख फास गुणप्पमाणे से तं फास गुणप्पमाणे से किं तं संठाणगुणप्पमाणे पंचविहे तं जहा- परिमंडल ठाणगुणप्यमाणे आययसंठाणगुणप्पमाणे से तं संठाण गुणप्पमाणे से तं अजीवगुणप्यमाणे से किं तं जीवगुणप्यमाणे गुणप्पमाणे तिविहे पत्ते तं जहा-नाणगुणप्पमाणे दंसणगुणष्पमाणे चरित- गुणप्पमाणे से किं तं नागगुणप्पमाणे चउन्विहे पञ्चकखे अनुमाणे ओवमे आगने से किं तं पञ्चक्खे दुविहे इंदियपञ्चखे नोइंदियपञ्चकखे य से किं तं इंदियपचक्खे पंचविहे सोइंदिधपच्चक्खे जाव फासिंदियपञ्चक्खे से तं इंदियपद्यक्खे से किं तं नोइंदियपञ्चक्खे तिविहे ओहिनाणपच्चक्खे मणपजवनाणपञ्चक्खे केवलनाणपचक्खे से तं नोइंदियपचक्खे से तं पञ्चक्खे, से किं तं अनुमाणे तिविहे पुब्ववं सेसवं दिट्ठ-साहम्पवं से किं तं पुव्ववं पुव्ववं ।१४४-२ 1144-1 (३०२) माता पुत्तं जहा नई जुवाणं पुणरागतं काई पञ्चभिजाणेला पुव्वलिंगेण केणई For Private And Personal Use Only ४९ 1994-115
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy