SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुख-२६७ मणुस्साणं वालगा हेमयय-हेरण्णवयाणं मणुस्साणं से एगे वालग्गे अट्ट हेमवय-हेरण्णवयाणं मणुस्साणं वालग्गा पुव्यविदेह-अवरविदेहाणं मणुस्साणं से एगे वालग्गे अट्ठ पुव्यविदेहेअवरविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अट्टलिक्खाओ सा एगा जूया अट्ठ जूयाओ से एगे जवमझे अट्ठ जयमन्शा से एगे उस्सेहंगुले एएणं अंगुलप्पमाणेणं छ अंगुलाई पादो बारस अंगुलाई विहत्यी वउवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छत्राउई अंगुलाई से एगे। वाधणू इ वा जुगेइ वा नालिया इ वा अक्खे इ वा मुसले इ वा एएणं धणुप्पमाणेणं दोधणुसहस्साई गाउयं चत्तारि गाउयाइं जोयणं एएणं उस्सेहंगलेणं किं पओयणं एएणं उस्सेहंगलेणं नेरइयतिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाओ मविनंति नेरझ्याणं पते केमहालिया सरीरोगाइणा पन्नत्ता गोयमा दुरिहा पन्नत्ता तं जहा-भवधारणिया य उत्तरदेउब्विया य तत्थ णं जासा मयधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेशाइमार्ग उक्कोसेणं पंच धणुसयाई तत्थ णं जासा उतरवेउब्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणंधणुसहस्सं स्यणप्पभापुढवीए नेरइयाणं पते केमहालिया सरीरोगाहणा पन्नत्ता गोयमा दुविहा भवधारणिया य उत्तरवेउब्बिया य तत्थ णं जासा भवधारणिज्ज सा जहण्णेणं अंगुलस्स असंखेअइभाग उक्कोसेणं सत्त धणूई तिण्णि रचणीओ छम्च अंगुलाई तत्य णं जासा उत्तरेबउब्विया सा जहण्णेणं अंगुलस्स संखेनइमागं उक्कोसेणं पन्नरस धणूइं दोणि रयणीओ वारस अंगुलाइ सक्करप्पभापुढवीए नेरइयाणं पते केमहालिया सरीरोगाहणा पत्रत्ता गोयमा दुविहा पवधारणिज्जा य उत्तरवेउब्विया य तत्थ पंजासा पयधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेअइमागं उक्कोसेणं पन्नरस धणूई अड्ढाइआओ रयणीओ तत्वणंजासा उत्तरवेउब्धिया सा जहण्णेणं अंगुलस्स संखेनइमागं उक्कोसेणं एकतीसं धणूइं रयणी य वालुयप्पभापुढवीए नेरइयाइणं मंते केमहालिया सरीरोगाहणा पन्नता गोयमा दुविहा मवधारणिज्जा य उत्तरवेउब्बिया य तत्थ णं जासा भवधारणिजा सा जहणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं एकतीसं धणूई रयणी य तत्य णं जासा उत्तरवेउब्बिया सा जहण्णेणं अंगुलस्स संखेअइमागं उक्कोसेणं बावर्द्धि धणूई दो रयणीओ य एवं सव्वासिं पुढचीणं पुच्छा भाणियव्या-पंकप्पभाए पवधारणिजा जहाणेणं अंगुलस्स असंखेअइमागं उनकोसेणं बावडिं धणूई दो रयणीओ य उत्तरवेउब्धिया जहनेणं अंगुलस्स संखेनइमागं उक्कोसेणंबायट्टि धणूई दो रयणीओ य उत्तरवेउब्बिया जहण्णेणं अंगुलस्स असंखेइमार्ग उक्कोसेणं पणवीसं धणुसयं उत्तरवेउब्धिया जहण्णेणं अंगुलस्स संखेजइभागं उक्कोसेणं अड्ढाइञां धणुसाई तमाए भवधारणिना जहण्णेणं अंगुलस्स असंखेनइभागं उक्कोसेणं अड्ढाइलाई धणुसयाई उत्तरवेउब्विया जहण्णेणं अंगुलस्स संखेजइभाग उक्कोसेणं पंच धणुसयाइं तमतमापुढवीए नेरइयाणं मंते केमहालिया सरीरोगाहणा पत्ता गोयमा दुरिहा भयधारणिया य उत्तरवेऽब्विया य तत्य णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स अंसखेजइमागं उक्कोसेणं पंच धणुसयाई तत्य णं जासा उत्तरवेउव्यिया सा जहण्णेणं अंगुलस्स संखेअभागं उक्कोसेणं धणुसहस्सं असुरकुमाराणं पते केमहालिया सरीरोगाहणा पत्रत्ता गोयमा दुविहा पनत्ता तंजहा-भवधारणिला य उत्तरवेउब्बिया य तत्य तंजासा भवधारणिशा सा जहण्णेणं अंगुलस्स असंखेजइमागं उक्कोसेणं सत्त रयणीओ तत्थ णंजासा उत्तरउब्विया सा जहण्णेणं अंगुलस्स संखेअइमागं उक्कोसेणं जोयणसयसहस्सं एवं असुरकुमारगमेणं जाव थणियकुमाराणं ताव माणियध्वं पुढविकाइयाणं For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy