SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥८३11-83 अनुोगदारावं - (२३९) पडिवखपएणं नवेतु गामागर-नगर खेड-कबड-मडब-दोणमुह-पट्टणासम-संयाह-सत्रिवेसेसु निविस्समाणेसु असिया सिवा अग्गी सीयलो विसं महुरं कलालघरेसु अंबिलं साउयं जे लत्तए से अलतएजे लाउए से अलाउएजे सुभए से कुसुंभए आलवंते विक्लीयभासए से तंपडिवक्खपएणं से किं तं पाहण्णयाए असोगवणे सतवण्णवणे चंपगवणे व्यवणे नागवणे पुत्रागवणे उावणे दक्खवणे सालवणे से तं पाहण्णयाए से किं ते अणाइसिद्धतेणं, धप्पत्यिकाए जाव अद्धासमए से तंअणाइसिद्धतेणं से किं तं नामेणं नामेणं-पिउपियामहस्स नामेणं उन्नामियए सेतं नामेणं से किंतं अवययेणं, - [१३०-१1-130-1 (२३६) सिंगी सिही विसाणी दादी पक्खी खुरी नही थाली दुपय चउप्पय बहुपय नंगूली केसरी ककुही (२३७) परियरबंधेण भडं जाणेला महिलियं निवसणेणं सित्येण दोणपायं कविंचएगाए गाहाए ।।८४||-84 (२३८)-से तं अवयवेणं, से किं तं संजोगेणं संजोगे चउविहे पत्ते तं जहा-दव्वसंजोगे खेत्तसंजोगे कालसंजोगे मावसंजोगे से किं तंदव्यसंजोगे दव्वसंजोगे तिविहे पत्रतेतं जहा-सचित्ते अचित्ते मीसए से किंतं सचित्ते सवित्ते-गोहिंगोमिए महिसीहि माहिसिए ऊरणीर्हि ऊरमिए उट्टीहिं उट्ठिए से तं सचित्ते से किं तं अचित्ते अचित्ते-छत्तेणं छत्ती दंडेण दंही पडेण पडी घडेण घडी कडेण कडी से तं अचित्ते से किं तं मीसए मीसए-हलेणं हालिए सगडेणं सागडिए रहेणं रहए नायाए नाविए से तं मीसए से तं दव्यसंजोगे, से किं तं खेत्तसंजोगे खेत्तसंजोगे-भारहे एवए हेमवए हेरण्णवए हरिवासए रम्पगवासए देवरकुरुए उत्तरकुरुए पुवचिदेहए अवरविदेहए अहया मागहए मालवए सोरट्ठए मरहट्ठए कोंकणए कोसलए से तं खेत्तसंजोगे, से किं तं कालसंजोगे कालसंजोगे-सुसम-सुसमए सुसमए सुसम-दूसमए दूसम-सुसपए दूसमए अहवा पाउसए वासारत्तए सरदए हेमंतए वसंतए गिहए से तं कालसंजोगे, से किं तं भावसंजोगे भावसंजोगे दुविहे पत्रत्ते तं जहा-पसत्येय अपसत्ये य से किं तं पसत्ये पसत्ये नाणेणं नाणी दंसणेणं दंसणी चरित्तेणं चरित्ती से तं पसत्ये से किं तं अपसत्ये अपसत्ये-कोहेणं कोही माणेणं माणी मायाए मायी लोभेणं लोभी से तं अपसत्ये से तं मावसंजोगे से तं संजोगणं से कि तं पमाणेणं पमाणे चउबिहे पत्रत्ते तं जहा-नामप्पमाणे ठवणप्पमाणे दव्यप्पमाणे भावप्पमाणे से किं तं नामप्पमाणे नामप्पमाणे-जस्सणं जीवस्सवाअजीवस्सवाजीवाण वाअजीवाण वातदुमयस्सवातदुभयाण वापमाणेत्ति नामंकजा सेतनामप्पमाणेसेकिंतंठवणप्पमाणे ठयणप्पमाणे सतविहे पत्रतेतंजहा] 1१३०-२-130-2 (२३१) नक्खत्त-देवय-कुले पासंड-गणे य जीवियाहेडे आभिप्पाइयनामे ठवणानामंतु सत्तविहं ८५||-85 (२४०) से किं तं नक्खत्तनामे नक्खत्तनामे कत्तियाहिं जाए-कत्तिए कत्तियादिण्णे कत्तियाधमे कतियासम्मे कतियादासे कत्तियासेणे कत्तियारक्खिए रोहिणीहिं जाए-रोहिणिए रोहिणिदिण्णे रोहिणिघम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहिणिरस्खिए एवं सव्यनक्खत्तेसु नामा माणियव्या एत्य संगहणिगाहाओ।१३०-11-130-3 (२४१) कत्तिय रोहिणि मिगसिर अदाय पुनव्यसूय पुस्से य तत्तोय अस्सिलेसा मघाओ दो फग्गुणीओय १८६188 For Private And Personal Use Only
SR No.009775
Book TitleAgam 45 Anuogdaram Chulikasutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages74
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy